________________
नन्दिसत्रम् 11 28 11
सिद्धाः ८, तथा पुल्लिंगे शरीरनिर्वृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंलिंगसिद्धाः ९, एवं नपुंसिकलिंग सिद्धाः १०, तथा स्वलिंगेरजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धाः ते खलिंगसिद्धाः ११, तथा अन्यलिंगे - परिव्राजकादिसबंधिनि वल्कलकषायादिवखादिरूपे द्रव्यलिंगे व्यवस्थिताः सन्तो ये सिद्धास्ते अन्यलिंगसिद्धाः १२, गृहिलिंगे सिद्धाः मरुदेवीप्रभृतयः १३, तथा एकसिद्धा इति एकस्मिन्नेकस्मिन् समये एककाः सन्तो ये सिद्धाः ते एकसिद्धाः १४, 'अणेगसिद्धा इत्येकस्मिन्समये अनेके [ये] सिद्धास्ते अनेकसिद्धाः अनेक एव एकस्मिन् समये सिध्यंत उत्कर्षतो अष्टोत्तरशतसंख्या वेदितव्याः १५ सेत्तमित्यादि ॥ २१ ॥
से किं तं परंपरसिद्धकेवलनाणं ? परंपरसिद्ध केवलनाणं अणेगविहं पन्नत्तं तं जहा अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव दस समयसिद्धा संखितसमयसिद्धा असंखिज समयसिद्धा अणंतसमयसिद्धा । सेत्तं परंपरसिद्ध केवलनाणं । से त्तं सिद्धकेवलनाणं । तं समासओ चउब्विहं पन्नत्तं तं जहा - दव्वओ, खित्तओ, कालओ, भावओ, तत्थ दव्वओ णं केवलनाणी सव्वदव्वाइं जाणइ पासइ । खित्तओ णं केवलनाणी सङ्घखित्तं जाणइ पासइ । कालओ णं केवलनाणी सङ्घकालं जाणइ पासइ । भावओ णं केवलनाणी सव्वभावं जाणइ पासह
१ प्रत्येकबुद्धास्तु पुंलिङ्गा एव सिध्यन्तीति हारिभद्रवृत्तौ । २ अत्र विभाजकतावच्छेदको धर्मो यदि तद् व्यक्तित्वं तनन्ताभेदाः प्रसज्येरन्, यदि तु अवस्था गृह्यते तर्हि तीर्थत्वाऽतीर्थत्वाभ्यां द्वैविध्यमेवोचितम् अतीर्थत्वावच्छिन्न एव तीर्थेतरेषां समावेशात् इति तु सत्यम्, शिष्यबुद्धिवैशद्यार्थ तथाभिधानं, अज्ञातज्ञापनार्थं च तथाभिधानम् । भेदद्वयाभिधानेऽपि विशिष्य तीर्थकरातीर्थकर स्वयं बुद्धादीनां ज्ञानं न संभवतीति ।
अवचूरिसमलंकृतम्
॥ ८४ ॥