________________
नन्दिसूत्रम् ॥१९४॥
के भूअं, रासिद्धं, एगैगुणं, दुर्गुणं, तिगुंणं, केउ भूअं, पडिंग्गहो, संसारपर्डिंग्गहो, नंदावंत्तं, सिद्धावत्तं । सेतं सिद्धसेणिआपरिकम्मे ॥ १ ॥
से किं तं मणुससेणिआपरिकम्मे ? मणुस्ससेणिआपरिकम्मे चउदसविहे पन्नत्ते, तंजा माउगाएंयाई, एगद्विअपेयाई, अट्ठपैयाई, पाढोआमासयाई, केउ भूअं, रासिबद्ध, एगगुणं, दुर्गुणं, तिगुणं के भूंअं, पडिग्गहो, संसारपडिग्गहो, नंदावत्तं, मणुस्सार्वत्तं ? सेतं मणुस्ससेणिआपरिकम्मे ॥२॥ से किं तं पुसेणिआपरिकम्मे ? पुट्ठसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं जहा - पाढोआमासपाई, भूअं, रासिद्धं, एगगुणं, दुगुणं, तिगुणं, केउ भूअं, पडिग्गहो संसारपडिंग्गहो, नंदावंत्तं पुट्ठावंत्तं, से तं पुसेणिआपरिकम्मे ॥ ३ ॥
से किं तं ओगाढ सेणिआपरिकम्मे ? ओगाढसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं जहा पाढोआमासयाई, केउ भूयं, रासिंबद्धं, एगंगुणं दुगुणं, तिगुणं, केउभूअं, पडिग्गहो, संसारपडिग्गहो, नंदात्तं, ओगाढीवत्तं, से तं ओगाढसेणिआपरिकम्मे ॥ ४ ॥
से किं तं उपसंपज सेणिआपरिकम्मे ? उपसंपजणसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं जहापाढो आमासयाई, भूअं, रासिद्ध, एगैगुणं दुगुणं, तिर्गुणं, केउ भूअं, पर्डिंग्गहो, संसारपडिंग्गहो, नंदावंत्तं, उपसंपणावत्तं, से तं उपसंपज्जण सेणिआपरिकम्मे ॥ ५ ॥
अवचूरिसमलंकृतम्
।।१९४॥