________________
नन्दिसूत्रम्
०
.
मई धिईवला इत्यादि,संघः समुद् इव संघसमुद्रः तस्य, भद्रं भवतु इति क्रियाशेषः, किंविशिष्टस्य सत इत्याह 'धृतिवेलापरिगतस्य' अवचूरीसधृतिः मलोत्तरगुगविषयः, प्रतिदिवसं उत्सहमाल-आत्मपरिणामविशेषः, स एव वेला-जलवृद्धिलक्षणा तया परिगतस्य, तथा मलकृतम्। स्वाध्याययोग एवं कर्मविदारणक्षमशक्तिसमन्विततया मकर इव मकरो यस्मिन् स तथा तस्य, तथा 'अक्षोभ्यस्य परीषहउपसर्गसंभवेऽपि निःप्रकंपस्य 'भगवतः' समोश्चर्यरूपयशोधर्मप्रयत्नश्रीसंभारसमन्वितस्य 'रुद्रम्य' विस्तीर्णस्य ॥११॥ भयोऽपि संघस्य एच सदा स्थायितया मेरुरूपकेण स्तवमाह
सम्मसणवरवहरतरूढगाढवगाढपेढस्म । धम्मवररयणमंडिअचामीयरमेहलागस्स ॥१२॥ सम्मदंसण इत्यादि गाथाषट्केन संबंधः, सम्यक्-अविपरीतं दर्शन-तत्त्वश्रद्धानं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गतया सारत्वात् वरवजं इव सम्यग्दर्शनवरवज्र,तदेव दृढं-निःप्रकंप,रूद-चिरप्ररूढे,गाढं-निबिडं,अवगाढं-निमग्न, पीठं-प्रथमभूमिका यस्य स तथा । है| इह मंदरगिरिपक्षे वनमयं पीठं, संघमन्दरगिरिपक्षे तु सम्यग्दर्शनवरवज्रमयं पीठं शङ्कादिसुषिररहिततया परतीर्थिकवासनाजलेनांतः| प्रदेशाभावतः चालयितुमशक्यं रूढं प्रतिसमयं विशुद्धथमानतया प्रशस्ताध्यवसायेषु चिरकालं वर्तनात् , गाढं तीव्रतत्त्वविषयरुच्यात्मकस्वान्, अवगाढं जीवादिषु पदार्थेषु सम्यगपयोधरूपतया प्रविष्ट-तं बन्दे । तथा दुर्गती प्रपतं आत्मानं धारयति इति धर्मः स एच वररत्नमण्डिता चामीकरमेखला यस्य स धर्मपररत्नमण्डितचामीकरमेखलाकः 'शेषाति कः प्रत्ययः (७-३-१७५) तस्य । धर्मो द्विधा !! मूलगुणरूप उत्तरगुणरूपश्च, नत्र उत्सरगुणरूपो रत्नानि मूलगुणरूपस्तु मेखला, न खलु मूलगुणरूपवत्मिचामीकरमेखला विशिष्ट
॥२०॥