________________
। अवचूरि| समलंकृतम्
नन्दिसूत्रम् | व्युत्क्रांतिः उत्पत्तिर्येषां ते गर्भव्युत्क्रांतिकाः, अथवा गर्भात् व्युत्क्रांतिः व्युत्क्रमणं निष्क्रमणं येषां ते गर्भव्युत्क्रांतिकाः, उभयत्राऽपि
गर्भजा इत्यर्थः, भगवानाह॥७ ॥
गोयमा ! नो संमुच्छिममणुस्साणं उप्पजइ गम्भवतियमणुस्साणं, जइ गन्भवतियमणुस्साणं किं कम्मभूमियगन्भवतियमणुस्साणं अकम्मभूमियगम्भवतियमणुस्साणं अंतरदीवगगम्भवतियमणुस्साणं ?
गोयमा! कम्मभूमियगब्भवऋतियमणुस्साणं नो अकम्मभूमियगम्भवऋतियमणुस्साणं नो अंतरदीवगगब्भवतियमणुस्साणं, जइकम्मभूमियगम्भवतियमणुस्साणं किं संखिजवासाउयकम्मभूमियगन्भवतियमणुस्साणं असंखिजवासाउयकम्मभूमियगन्भवतियमणुस्साणं ?
नो संमूछिममनुष्याणां उत्पद्यते, तेषां विशिष्टंचारित्रप्रतिपत्त्यसंभवात् , किंतु गर्भव्युत्क्रांतिकमनुष्याणां, एवं सर्वेषामपि प्रश्नहूँ निर्वचनसूत्राणां भावार्थः भावनीयः, नवरं कृषिवाणिज्यतपःसंयमानुष्ठानादिकर्मप्रधाना भूमयः कर्मभूमयः, भरतपंचकैरवतपंचकमहा
विदेहपंचकलक्षणः पंचदश, तासु जाताः कर्मभूमिजाः, कृष्यादिकर्मरहिताः कल्पपादपफलोपभोगप्रधाना भूमयो हैमवतपंचकहरिवर्षपंचकदेवकुरुपचकोत्तरकुरुपंचकरम्यकपंचकरण्यवतपञ्चकरूपास्त्रिंशदकर्मभूमयः, तासु जाता अकर्मभूमिजाः, तथाऽन्तरे लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपा:-एकोरुकादयः षट्पञ्चाशत् , तेषु जाता अन्तरद्वीपजाः, एतेषु च वर्तमाना मनुष्या अप्येवं नामानो भवंति, भवति च निवासयोगतस्तथाव्यपदेशो यथा पंचालजनपदनिवासिनः पुरुषाः पंचाला इति, ___ -अत्र चारित्रप्रतिपत्त्यसंभवादित्येतन्मात्रेणैव संमूलिममनुष्याणां व्यवच्छेदसंभवे विशिष्टेति पदाऽऽदाने किमस्ति प्रयोजनम् ? गृहाण लाघवमेव प्रयोजनमिति, सर्वत्र हि अनेनैवैकेन हेतुनर्द्धिप्राप्ताप्रमत्तसंयतभिनानां व्यावृत्तिः ।
RAKASSARA*XXX
H
॥७०॥