________________
नन्दिसूत्रम् ।
॥७१।।
AKASACROR
CASSESeto
गोयमा! संखिजवासाउयकम्मभूमियगम्भवतियमणुस्साणं नो असंखिज्जवासाउयकम्मभूमियगम्भ- अवचूरिवऋतियमणुस्साणं, जइ संखिजवासाउयकम्मभूमियगन्भवतियमणुस्साणं किं पजत्तगसंखिजवासाउयकम्म- | समलंकृतम् भूमियगन्भवतियमणुस्साणं अपजत्तगसंखिजवासाउयकम्मभूमियगब्भवतियमणुस्साणं?
तथा संख्येयवर्षायुषः पूर्वकोट्यादिजीविनोऽसंख्येयवर्षायुषः-पल्योपमादिजीविनः, तथा पर्याप्तिः आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः सा पर्याप्तिः, सा च षोढा, तद्यथा-आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रियपर्याप्तिः, आनपानपर्याप्तिः, भाषापर्याप्तिः, मनःपर्याप्तिश्चेति, आहारपर्याप्तिश्च प्रथमसमय एव निष्पद्यते, शेषास्तु प्रत्येकमन्तर्मुहूर्तेन कालेन पर्याप्तयः सिद्ध्यन्ते, पर्याप्तयो || विद्यन्ते एषामिति पर्याप्ताः, स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्ताः, ते च द्विधा, लब्ध्या, करणैश्च, तत्र येऽपर्याप्तका एव सन्तो81 नियंते न पुनः स्खयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, तेऽपि नियमात आहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव नियन्ते नार्वाक्, यस्मात् आगामिभवायुबद्धा नियन्ते सर्व एव देहिनः, तच्च आहारशरीरेन्द्रियपर्याप्तिपयाप्तानामेव बध्यत इति,
गोयमा! पजत्तगसंखिजवासाउयकम्मभूमियगम्भवतियमणुस्साणं, नो अपज्जत्तगसंखिज्जवासाउयकम्मभूमियगन्भवतियमणुस्साणं, जइ पज्जत्तगसंखिजवासाउयकम्मभूमियगन्भवतियमणुस्साणं किं सम्म-16
-तन्त्र पर्याप्तिः-क्रियापरिसमाप्तिः, आत्मनः शरीरेन्द्रियप्राणापानवालानोयोग्यदलिकद्रव्याहरणक्रियापरिसमातिराहारपर्यातिः, गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपर्याप्तिः, संस्थानरचनाघटनमित्यर्थः, इत्यादिविशेषो हारिभद्रीयनंदीवृत्ताविति ।
ति॥७१ ॥ २-ननु आहारशरीरेन्द्रियपयांप्लवायुर्वध्यते तन्त्र चैकैका पर्यातिरन्तर्मुहूर्तकालेन समाप्यते, तथा च वीण्यन्तर्मुहूर्तानि संभवन्तीति कथं जबन्यायुः अन्तर्मुहूर्तमान-1 मुच्यते ? मैवम् , आयुस्संबंधि अन्तर्मुहूर्त महत्, पर्याप्तीनामन्तर्मुहूत लध्विति ज्ञेयं तथा च नासंगतिरिति ।