________________
नन्दिसूत्रम् ॥२२॥
मषचूरिसमलंकृतम्
ORRE-
चम्पकपुष्पं तथा यत् च विमुकुलं-विकसितं वरं-प्रधान कमलं-अंभोज तस्य यो गर्भः तत्सदृशवर्णान् तत्समानदेहकांतीन् । तथा 'भव्यजनहृदयदयितान्' भव्यजनहृदयवल्लभान , तथा 'दयागुणविशारदान' सकलजगज्जंतुदयाविधिविधापनयोः अतीव | कुशलान् , तथा धिया राजते-शोभते इति धीराः तान् ॥ ४३ ।। ____ अड्डभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अणुओगियवरवसभे नाइलकुलवंसनंदिकरे ॥ ४४ ॥
तथा ' अर्द्धभरतप्रधानान् ' तत्कालापेक्षया सकलाईभरतमध्ये युगप्रधानान् तथा ' सुविज्ञातबहुविधस्वाध्यायप्रधानान्' सुविज्ञातो बहुविधः खाध्यायो यैः ते तथोक्ताः तेषां मध्ये प्रधानानुत्तमान् , तथाऽनुयोजिता:-प्रवर्तिता यथोचिते वयावृत्यादौ- | वरवृषभाः-सुसाधवो यैः ते तथोक्तास्तान् । तथा नागेंद्रकुलवंशस्य नन्दिकरान् , प्रमोदकरानित्यर्थः । तथा ।। ४४ ॥ __ भूयहिअप्पगम्भे वंदेऽहं भूयदिन्नमायरिए । भवभयवुच्छेयकरे सीसे नागज्जुणरिसीण ॥ ४५ ॥
भूतहितप्रगल्भाननेकधा सकलसत्त्वहितोपदेशदानसमर्थान् ' भवभयव्यवच्छेदकरान्' सदुपदेशादिना संसारभयव्यवच्छेदकरान्' सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् , 'नागार्जुनऋषीणां' नागार्जुनमहर्षिनरीणां शिष्यान् , 'भृतदिनाचार्यान्' भूतदिन्ननामकान् आचार्यानहं वंदे , सूत्रे च भृतदिनशब्दात् मकारः अलाक्षणिकः ॥ ४५ ॥
सुमुणियनिचानिचं सुमुणियसुत्तत्वधारयं वन्दे । सम्भावुन्भावणातत्थं लोहिचणामाणं ॥ ४६॥
%EX
१२२॥