________________
दम्
॥ २१
भूयोऽपि हिमवदाचार्याणां स्तुतिं आह- कालिय इत्यादि - कालिकश्रुतानुयोगस्य धारकान् 'धारकांश्च पूर्वाणां ' उत्पादादिनां हिमवतः क्षमाश्रमणान् वंदे ततस्तच्छिष्यान् वंदे नागार्जुनाचार्यान् ॥ ३९ ॥
कथम्भूतानित्याह
मिउमद्दव संपन्ने अणुपुव्वि वायगत्तणं पत्ते । ओहसुयसमायरे नागज्जुणवायए वन्दे ॥ ४० ॥ गोवं दाणं पि नमो अणुयोगो विउल धारिणिदाणं । दाणं निचं खंति दुयाणं परुवणे दुल्लभि दाणं ॥ ४१ ॥ तत्तोय भूयदिनं निचं तवसंजमे अनिव्विणं । पंडियजणसामणं वंदामि संजमं विष्णु ॥ ४२ ॥
1
[मिउमदव] इत्यादि, मृदुमाद्देवसम्पन्नान्, मृदु-कोमलं मनोज्ञं सकलभव्यजनमनः सन्तोषहेतुत्वात् यन् मार्दवं तेन सम्पनान्मार्दवं च उपलक्षणं तेन क्षांतिमार्दवार्जवसन्तोषसम्पन्नानिति द्रष्टव्यम् । तथा ' आनुपूर्व्या ' वयःपर्यायपरिपाट्या वाचकत्वं प्राप्तानिदं च विशेषणं ऐदंयुगीनसूरीणां सामाचारीप्रदर्शनपरं अवसेयम् । तथा-' ओघतसमाचारकान् ' ओषश्रुतं उत्सर्ग [श्रुतं ] उच्यते, तत्समाचरंति ये ते ओघ श्रुतसमाचारकाः तान् नागार्जुनवाचकान्वंदे ॥ ४० ॥ ४१ ॥ ४२ ॥
वरकणगतवियचंपग विमउलवरकमलगग्भसरिवन्ने । भविअजणहिययदहए दयागुणविसारए घीरे ॥ ४३ ॥ वरकणग इत्यादि, गाथात्रयं, वरं प्रधानं सार्द्धषोडशवर्णिकारूपं तापितं यत्कनकं यत् सुवर्ण यत् च वरं चम्पकं - सुवर्ण
अवचूरिसमलंकृतम्
॥ २१ ॥