________________
नन्दिसूत्रम्
॥१०७॥
कंडरीकं एकस्मिन् वननिकुंजे संस्थाप्य पथि ऊर्द्धस्थितो वर्तते । ततः पश्चादायातः सभार्याकः स पुरुषो भणितो मूलदेवेन-भो
अवचूरिमहापुरुष! मम महिलायां अस्मिन् वननिकुंजे प्रसवो वर्तते, ततः क्षणमात्रं निजमहिलां विसर्जय, विसर्जिता तेन, गता सा समलंकृतम् पुंडरीकपार्श्व, ततः क्षणमात्र स्थित्वा समागता । आगंतूण य तयो पडयं घेत्तूण मूलदेवस्स । धुत्ती भणइ हसंती पियं खुणे दारओ जाओ ॥ १ ॥ "द्वयोरपि तयोः औत्पत्तिकी बुद्धिः ॥ १५ ॥ 'पईत्ति पतिदृष्टान्तः, तद्भावनाद्वयोर्धात्रोः एका भार्या, लोके च महान् कौतुकं-अहो द्वयोरपि एषा समानुरागा इति, एतच्च श्रुतिपरंपरया राज्ञा श्रुतं, परं विस्मयं उपगतो राजा, मंत्री ब्रूते । देव ! न भवति कदाचिदपि एतत् । अवश्यं विशेषः कोऽपि भविष्यति, राज्ञा उक्तं कथं एतदवसेयं ?। मंत्री ब्रूते-देव! अचिरात् एव यथा ज्ञास्यते तथा यतिष्यते । ततो मंत्रिणा तस्याः खिया लेखः प्रेषितो यथा-
तौर द्वौ अपि निजपती ग्रामद्वये प्रेषणीयौ-एकः पूर्वयां दिशि विवक्षिते ग्रामे अपरो अपरस्यां दिशि, तस्मिन् एव च दिने द्वाभ्यां अपि खगृहे समागंतव्यं, ततस्तयोर्यो मंदवल्लभः स पूर्वस्यां दिशि प्रेषितो अपरोऽपरस्यां दिशि, पूर्वस्यां च दिशि यो गतः तस्य गच्छत आगच्छतश्च संमुखः सूर्यः, यः पुनः अपरस्यां गतः तस्य गच्छत आगच्छत पृष्टतः, एवं च कृते मंत्रिणा ज्ञात-अयं मंदवल्लभोऽपरोऽत्यंतवल्लभः, ततो निवेदितं राक्षे, राज्ञा च न प्रतिपन्न, यतोऽवश्यं एकः पूर्वस्यां दिशि प्रेषणीयोऽपरोऽपरखां, ततः कथं एषो विशेषोऽवगम्यते ?, ततः पुनरपि मंत्रिणा लेखप्रदानेन सा महिला उक्ता-द्वौ अपि निजपती तयोः एव ग्रामयोः समकं ॥१०७॥ प्रेषणीयौ, तया च तौ तथैव प्रेषितौ, मंत्रिणा च द्वौ पुरुषौ तस्याः समीपे समकं तयोः शरीरापाटवनिवेदको प्रेषितौ, द्वाभ्यां अपि च सा समकमाकारिता, ततो यो मंदवल्लभशरीरापाटवनिवेदकः पुरुषस्तं प्रत्याह-सदैव मंदशरीरो द्वितीयो अद्वितीयो
RECASSASAR