________________
मन्दिसूत्रम्
अवचूरिसमलंकृतम्
॥२०४॥
सिद्धौ, ततो भूयोऽपि चतुर्दशलक्षा निरंतरं निर्वाणे, ततोऽपि एकः सर्वार्थसिद्ध विमाने महाविमाने, एवं चतुर्दश २ लक्षांतरिताः सर्वार्थसिद्धौ एकैकः तावद् वक्तव्यो यावत् तेऽपि एकका असंख्येया भवंति । ततो भूयः चतुर्दश लक्षा नरपतीनां निरंतरं निर्वाणे ततो द्वौ सर्वार्थसिद्धेस्ततः पुनरपि चतुर्दश लक्षा निरंतरं निर्वाणे ततो द्वौ सर्वार्थसिद्धे, ततः पुनः अपि चतुर्दश लक्षा निरंतरं निवाणे ततो भूयो द्वौ सर्वार्थसिद्धे, एवं चतुर्दश २ लक्षांतरितौ द्वौ द्वौ सर्वार्थसिद्ध तावद् वक्तव्यौ । यावत् तेऽपि द्विकद्विकसंख्या असंख्येया भवति । एवं त्रिक २ संख्यादयोऽपि प्रत्येकं असंख्येया भवंति । एवं त्रिकसंख्यादयोऽपि प्रत्येकं असंख्येयाः तावद्वक्तव्या यावत् निरंतरं चतुर्दश लक्षा निर्वाणे ततः पंचाशत् सर्वार्थसिद्धे ततो भूयोरपि चतुर्दश लक्षा निर्वाणे ततः पुनरपि पंचाशत् सर्वार्थसिद्धे; एवं पंचाशत संख्याकाः अपि चतुर्दश लक्षांतरिताः तावद्वक्तव्याः यावत्तेऽपि असंख्यया भवति । उक्तं च-"चउद्दसलक्खा सिद्धा निवईपोको य होइसबढे । एवेकिक्के द्वाणे पुरिसजुगा टुति असंखिजा ॥१॥ पुनरवि चउद्दस लक्खा सिद्धा निवईण दोवि सबढे । दगठाणे वि असंखा पुरिसजुगा हुंति नायव्वा ॥२॥ जाव य लक्खा चउद्दस सिद्धा पन्नास हुँति सबढे । पन्नास टाणेवि उ पुरिस जुगा हुँति असंखिज्जा ॥३॥ एगुत्तरा उ ठाणा सबढे चेव जाव पन्नासा । एकेकंतर ठाणे पुरिसजुगा होतिऽसंखेजा ॥४॥ स्थापना
१४ | १४|१४|१४|१४|१४|१४|१४|१४|१४|
॥२०४॥
ततोऽनंतरं चतुर्दश लक्षा नरपतीनां निरंतरं सर्वार्थसिद्धे एकः सिद्धौ, भूयः चतुर्दश लक्षाः । सर्वार्थाः एकः सिद्धौ, एवं चतुर्दश २ लक्षांतरितैः एकः सिद्धौ । एवं चतुर्दश २ लक्षांतरितकैकः सिद्धौ । एवं चतुर्दश २ लक्षांतरितैकैकः सिद्धौ । तावत् वक्तव्यो