________________
नन्दिसूत्रम् ॥२०५॥
यावत् तेऽपि एकका असंख्येया भवंति । ततो भूयोऽपि चतुर्द्दश लक्षा नरपतीनां निरंतरं सर्वार्थसिद्धौ ततो द्वौ निर्धाणे, ततः पुनरपि चतुर्द्दश लक्षाः सर्वार्थसिद्धे ततो भूयोऽपि द्वौ निर्व्वाणे ततः पुनरपि चतुर्द्दश लक्षा सर्वार्थसिद्धे भूयोऽपि द्वौ निर्धाणे । एवं चतुर्दश लक्षांतरितौ द्वौ द्वौ निर्वाणे तावत् वक्तव्यौ यावत् तेऽपि द्विकसंख्या असंख्येया भवंति । एवं त्रिकत्रिकसंख्यादयोऽपि यावत् पंचाशत् संख्याः चतुर्द्दश चतुर्द्दश लक्षांतरितौ सिद्धौ प्रत्येकं असंख्येया वक्तव्याः । उक्तं च-" विवरीयं सव्वहे चउदस लक्खाउ frogs एगो । सब्वे य परिवाडी पंनासा जाब सिद्धीए ॥ १ ॥ " स्थापना
१ २ ३ ४|५ ६ ७ ८ ९ १४ १४ १४ १४ १४ १४ १४ १४ १४
१० | ५०
१४ १४
ततः परं द्वे लक्षे नरपतीनां निरंतरं निर्वाणे, ततो द्वे लक्षे निरंतरं सर्वार्थसिद्धौ, ततस्तिस्रो लक्षा निर्माणे, ततो भूयोऽपि तिस्रो लक्षाः सर्वार्थसिद्धे, ततश्चतस्रो लक्षा निर्वाणे, ततः पुनरपि चतस्रो लक्षाः सर्वार्थसिद्धे, एवं पञ्च पञ्च षट् २ यावदुभयत्राप्यसंख्येया लक्षा वक्तव्याः, आह च - " तेण परं दुलकखाइं दो दो ठाणा य समग बच्चेति । सिवगसबहिं इणमो तेसिं विही होइ ॥ १ ॥ दो लक्खा सिद्धीए दो लक्खा नरवईण सव्वट्टे । एवं तिलक्ख चउ पंच जाव लक्खा असंखेजा || २ || " स्थापना
७
१०
६
ततः परं चतस्रः चित्रांतरगंडिकाः, तद्यथा- प्रथमा एकादिका एकोत्तरा द्वितीया एकादिका द्विउत्तरा तृतीया एकोतरा
अवचूरिसमलंकृतम्
॥२०५॥