________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
२०६॥
व्युत्तरा, चतुर्थी व्यादिका द्वयादिविषमोत्तरा, आह च-"सितगइसबहिं चित्तंतरगंडिया तओ चउरो । एगा एगुत्तरिया एगाइ विउत्तरा विया ॥१॥ एगाइ तिउत्तराए गाइ विसमुत्तरा चउत्थी उ ।" प्रथमा भाव्यते प्रथममेकः सिद्धौ ततो द्वौ सर्वार्थसिद्धे ततस्त्रयः सिद्धौ ततश्चत्वारः सर्वाथें ततः पञ्च सिद्धौ ततः षट् सर्वार्थे एवमेकोत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्याः यावदुभयत्राप्यसंख्येया भवन्ति, उक्तं च-"पढमाए सिद्धेको दोन्नि उ सचट्ठसिद्धंमि ॥ २॥ ततो तिनि नरिंद सिद्धा चत्तारि | होति सबढे । इय जाव असंखेजा सिक्गइसव्वट्ठसिद्धेहिं ।। ३ ।।" स्थापना
CALLSCREENA
| २ ||६| संप्रति द्वितीया भाव्यते, ततः ऊर्द्धमेकः सिद्धौ त्रयः सर्वार्थे ततो नर सिद्धौ एकादश सर्वार्थे ततः त्रयोदश सिद्धौ पश्चदश सर्वार्थे एवं झुत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्यौ यावदुभयत्राप्यसंख्यया भवन्ति, उक्तं च-"ताहे दिउत्तराए सिद्धेको तिन्नि होंति सबढे । एवं पंच य सत्त य जाव असंखेज दोणि वि ॥१॥" स्थापना
२०६॥
|३ ७ | ११ | १५ १९ २३ | २७ सम्प्रति तृतीया भाव्यते, ततः परमेकः सिद्धौ चत्वारः सर्वार्थे, ततः सप्त सिद्धौ दश सर्वार्थे, ततस्त्रयोदश सिद्धौ षोडश सवोर्थे, एवं व्युत्तरया वृझ्या शिवगतौ सर्वार्थे च क्रमेण ताबदवसेयं यावदुभयत्राप्यसङ्खयेया गता भवन्ति, उक्तं च-“एग चउ सत्त