________________
दसगं जाव असंखेज होति ते दोवि । सिवगयसबढेहिं तिउत्तराए उ नायब्वा ॥१॥" स्थापना-चेयंति
नन्दित्रम् ॥२०७॥
अवचूरिसमलंकृतम्
चतुर्थी भाव्यते, सा च विचित्रा, ततस्तस्याः परिज्ञानार्थमयमुपायः पूर्वाचार्यैर्दर्शितः, इह एकोनत्रिंशसंख्यात्रिका ऊधिःपरिपाट्या पट्टिकादौ स्थाप्यन्ते, तत्र प्रथमे त्रिके न किंचिदपि प्रक्षिप्यते ।, द्वितीये द्वौ प्रक्षिप्येते, तृतीये पंच, चतुर्थे नव, पंचमे त्रयोदश, षष्ठे सप्तदश, सप्तमे द्वाविंशतिः, अष्टमे पह, नवमे अष्टौ, दशमे द्वादश, एकादशे चतुर्दश, द्वादशे अष्टाविंशतिः, त्रयोदशे पड्विंशतिः, चतुर्दशे पंचविंशतिः, पंचदशे एकादश, षोडशे त्रयोविंशतिः, सप्तदशे सप्तचत्वारिंशत् , अष्टादशे सप्ततिः, एकोनविंशे सप्तसप्ततिः, विशे एकः, एकविंशे द्वौ, द्वाविंशे सप्ताशीतिः, त्रयोविंशे एकसप्ततिः, चतुर्विशे द्विषष्टिः, पंचविंशे एकोनसप्ततिः, षड्विशे चतुर्विंशतिः, सप्तविंशे षट्चत्वारिंशत् , अष्टाविंशे शतं, एकोनत्रिंशे षट्विंशतिः, उक्तं च-" ताहे तियगाइविसमुत्तराए अउणतीसंतु तियग ठावेउं । पढमे नत्थि उक्खेवो । सेसेसु इमो भवे खेवो ॥१॥ दुग २ पण ५ नवगं ९ तेरस १३ सत्तरस १७ दुवीसं २२
छच्च ६ अद्वेव ८। बारस १२ चउद्दस १४ तह अढवीस २८ छब्बीस २६ पणुवीसा २५॥ २॥ एक्कारस ११ तेवीसा २३ |सीयाला ४७ । सयरि ७० सत्तहत्तरिया ७७ । इग १ दुग २ सत्तासीई ८७ एगहत्तरि ७१ चेव बावट्ठी ६२ ।। ३ ।। अउणहत्तरि |8| ॥२०७॥ ६९ चउवीसा २४ छायाल ४६ सय १०० तहेव छव्वीसा २६ ए ए रासिक्खेवातिगं अंतता जहा कमसे ॥४॥" एतेषु च राशिषु प्रक्षिप्तेषु यत् भवति । तावंतः २ क्रमेण सिद्धौ सर्वार्थे च इत्येवरूपेण वेदितव्याः । तद्यथा-त्रयः सिद्धौ पंच सर्वार्थे ततः