________________
कर
नन्दिसूत्रम् , जिनप्रज्ञप्ता भावाः-पदार्थाः आख्यायते-सामान्यरूपतया विशेषरूपतया वा कथ्यते प्रज्ञाप्यते नामादिभेदोपन्यासेन प्रपंच्यते-15 अवचूरि
प्ररूप्यंते नामादीनां एव मेदानां सप्रपंचं खरूपकथनेन पृथग् विविक्तं ख्याप्यते । दर्यते-उपमाप्रदर्शनेन यथा गौः इव गवयः समलंकृत ॥१७६॥
इत्यादि निदश्यते-हेतुदृष्टांतोपदर्शनेन उपदश्यते निगमनेन शिष्यबुद्धौ निःशंकं व्यवस्थाप्यते । सांप्रतं आचारांगग्रहणे फलं प्रतिपादयति-'स' इति आचारांगग्राहकोऽभिसंबध्यते । एवमात्मा-एवंरूपो भवति, अयमत्र भावः-अस्मिन् आचारांगे भावतः सम्य| अधीते सति तदुक्तक्रियानुष्ठानपरिपालनात साक्षात् मूर्त इव आचारो भवति इति, तदेवं क्रियां अधिकृत्य उक्तं, सम्प्रति ज्ञानं अधिकृत्य आह-यथाऽऽचाराने निवद्धा भावाः तथा तेषां भावानां ज्ञाता भवति, यथा नियुक्तिसंग्रहणिहेतुउदाहरणादिभिः विविधं [प्ररूपितास्तथा] ज्ञाता भवति, एवं चरणकरणप्ररूपणा आचारे आख्यायते, सोऽयमाचारः॥
से किं तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सूइज्जइ, लोआलोए सूइज्जइ, जीवा सूइजइ, अजीवा सूइज्जइ, जीवाजीवे सूइज्जइ, ससमए सूइज्जइ, परसमए सूइज्जइ, ससमयपरसमए सूइज्जइ। सूयगडे णं असीअस्स किरियावाइसयस्स चउरासीए अकरियावाईणं सत्तट्ठीए अन्नाणियवाईणं बत्तीसाए वेणइयवाईणं तिण्हं तेसट्टाणं पासंडियसयाणं वूहं किचा ससमए ठाविजइ । सूयगडे णं परित्ता वायणा, संखिजा अणुओगदारा, संखिज्जा वेढा, संखिजा सिलोगा, संखिजाओ निनुत्तीओ, ॥१७६॥ संखिज्जाओ पडिवत्तीओ, संखिजाओ संगहणीओ। से णं अंगट्टयाए विइए अंगे दो सुअखंधा, तेवीसं अज्झयणा, तित्तीसं उद्देसणकाला, तित्तीसं समुद्देसणकाला, छत्तीसं पयसहस्साणि,