________________
नन्दिसूत्रम्
का
प्रमाणः प्रतरः, तं च सप्तरज्जुप्रमाणं प्रतरं अपेक्ष्यान्ये उपरितनाः सर्वेऽपि क्रमेण हीय मानाः क्षुल्लकातरा अभिधीयन्ते यावत्तिर्यग्-18
अवचूरिहै। लोकमध्यवर्ती सर्वलघुक्षुल्लकातर एषा क्षुल्लकप्रतरप्ररूपणा । तत्र तिर्यग्लोकमध्यवर्तिनः सर्वलघुरज्जुप्रमाणात् क्षुल्लकातरात् आरभ्य समलंकृतम् ॥७८॥ IN यावदधो नवयोजनशतानि तावत् अस्यां रत्नप्रभायां पृथिव्यां ये प्रतराः ते उपरितनक्षुल्लातरा भण्यन्ते, तेषामपि चाधस्तात् ये प्रतरा
यावदधोलौकिकयामेषु सर्वान्तिमः प्रतरस्तेऽधस्तनक्षुल्लकप्रतराः तान् यावदधः क्षेत्रत ऋजुमतिः पश्यति, अथवाऽधोलोकस्योपरितनभागवर्तिन क्षुल्लकातरा उपरितना उच्यन्ते, ते चाधोलौकिकग्रामवर्तिप्रतरादारभ्य ताबदवसेया यावर्तिर्यग्लोकस्यान्तिमः अधस्तनप्रतरः, तथा तिर्यग्लोकस्य मध्यभागादारभ्याधोभागवर्तिनः क्षुल्लकातरा अधस्तना उच्यन्ते, तत उपरितनाश्चाधस्तनाश्च उपरितनाधस्तनाः तान् यावजुमतिः पश्यति, ऊर्ध्व यावत् ज्योतिथक्रस्योपरितलः तिर्यग् यावदन्तो मनुष्यक्षेत्रे मनुष्यलोकपर्यन्त इत्यर्थः, अर्धतृतीयेषु द्वीपसमुद्रेषु पंचदशसु कर्मभूमिसु त्रिंशति चाकर्मभूमिषु षट्पंचाशतसंख्येषु च अंतरद्वीपेसु संज्ञिनां, ते चापांतरालगतावपि तदायुष्कसंवेद
नाव अभिधीयन्ते न च तैरिहाधिकारः, ततो विशेषणमाह-पंचेन्द्रियाश्च उपपात क्षेत्रमागताः, इन्द्रियपर्याप्तिपरिसमाप्तौ मनःपर्याप्त्या हा अपर्याप्ता अपि भवन्ति न च तैः प्रयोजनं अतो विशेषणान्तरमाह-पर्याप्तानाम् , अथवा संज्ञिनो हेतुवादोपदेशेन विकलेन्द्रिया अपि
भण्यन्ते, ततः तद् व्यवच्छेदार्थ पंचेन्द्रियग्रहणं, ते च अपर्याप्तका अपि भवन्ति, अतःत द् व्यवच्छेदार्थ पर्याप्तग्रहणम् , तेषां मनोगतान भावान् जानाति पश्यति तदेव मनोलब्धिसमन्वितजीवाधारक्षेत्रं विपुलमतिः, अर्द्ध तृतीयं येषु तानि अर्थतृतीयानि अंगुलानि, तानि
॥७८॥ च ज्ञानाधिकारात उच्छ्यअंगुलानि द्रष्टव्यानि, तैरर्धतृतीयः अंगुलैः अति-अधिकतरं. तच्च एकदेशमपि भवति तत आह-विपुलतरं
1-विपुलमति मनःपर्यायज्ञानिनः सार्धव्यंगुलाधिक क्षेत्रं पश्यन्तीति तत्र प्रमाणांगुलं ग्राह्यमथवोरसेधांगुलामांत प्रश्नोत्तरे 'भायंगुलेगेत्यादिकारिकया