________________
नन्दिसूत्रम्
॥७९॥
| विस्तीर्णतरं, अथवा आयामविष्कंभाभ्यां अति-अधिकतरं बाहल्यं आश्रित्य विपुलतरं, तथा विशुद्धतरं वितिमिरतरं इति च प्राग्वत् , विस्ताणतर, अथर
अवचूरिजानाति पश्यति 'तात्स्थ्यात् तद्यपदेश' इति तावत् क्षेत्रगतानि मनोद्रव्याणि जानाति पश्यति इत्यर्थः । मनःपर्यायज्ञानं पुनः संयतस्यसमलंकृतम् अप्रमत्तस्य आमोषध्याद्यन्यतमऋद्धिप्राप्तस्य, द्रव्यतः संज्ञिमनोद्रव्यविषयं, क्षेत्रतः मनुष्यक्षेत्रगोचरं, कालतः अतीतअनागतपल्योपमअसंख्येयभागविषयं, भावतः मनोद्रव्यगतानंतपर्यायालंबन, ततः अवधिज्ञानात् भिन्न,-'एतदेव लेशतः सूत्रकृदाह-जनमनःपरिचिन्तितार्थप्रकटनं, जायते इति जनाः, तेषां मनांसि जनमनांसि तैः परिचिन्तितश्चासौ अर्थश्च जनमनःपरिचिन्तितार्थस्तं प्रकटयति जनमनःपरिचिन्तितार्थप्रकटनं, तथा मानुपक्षेत्रनिबद्धं न तत् बहिःव्यवस्थितप्राणिद्रव्यमनोविषयं इत्यर्थः । तथा गुणाः क्षात्यादयः ते प्रत्याः कारणं यस्य तत गुणप्रत्ययं चारित्रवतः अप्रमत्तसंयतस्य तदेतत् मनःपर्यायज्ञानं ॥
से किंतं केवलनाणं? केवलनाणं दुविहं पन्नत्तं, तं जहा भवत्यकेवलनाणं र सिद्धकेवलनाणं च, र किं तं | भवत्थकेवलनाणं भवत्थकेवलनाणं? दुविहं पन्नत्तं तं जहा-सजोगिभवत्थकेवलनाणंच अयोगिभवत्यकेवलाण च।
अथ किं तत् केवलज्ञानं ? मूरिराह-केवलज्ञानं द्विविधं प्रज्ञप्तम् , तद्यथा भवस्थकेवलज्ञानं सिद्धकेवलज्ञानं च, कर्मवशवर्तिप्राणिनः [भवन्ति ] अस्मिन्निति भवो नारकादिजन्म, तत्र इह भवो मनुष्यभव एव ग्राह्यः, अन्यत्र केवलोत्पादाभावात् , भवे प्रमाणांगुलं ग्राह्यमित्युक्त्वा नंदिसूत्रे (टीकायां) तूत्सेधांगुलमानमुक्तं तत् ज्ञानी येत्तीति प्रश्नचिंतामणिग्रन्थो न समीची भान नंदीसूत्रचूर्णावपि 'अनातिय
॥७९॥ गुलग्गहणं उस्सेहंगुलमाणतो कहं णजति' ? इति प्रभपूर्वक 'उस्सेहपमाणतो मिणसु देई' ति वयणातो अंगुलादिधा य ज पमाणा" सम्बे देहनिष्फपण इति गाण-2 विसयत्तणतो य ण दोसो' इत्युक्तत्वात् ।।
1-'ज्ञानान्तरासहचारित' 'सर्वविषयं वा' केवलज्ञानमिति वाचकवर्ययशोविजयीयतत्त्रार्थटीकायामिति ।