________________
अवचूरिसमलंकृतम्
नन्दिसूत्रम् पन्नवगं एवं वयासी किं एगसमयपविठ्ठा पोग्गला गहणमागच्छंति दुसमयपविट्ठा पोग्गला
गहणमागच्छति तिसमयपविट्ठा पोग्गला गहणमागच्छंति जाव दससमयपविट्ठा पोग्गला ॥१३६॥
गहणमागच्छंति संखिजसमयपविट्ठा पोग्गला गहणमागच्छंति असंखिजसमयपविट्ठा पोग्गला गहणमागच्छंति ? एवं वदंतं चोअगं पन्नवए एवं क्यासी-नो एगसमयपविट्ठा पोग्गला गहणमागच्छंति, नो दुसमयपोग्गला गहणमागच्छंति, नो तिसमयपविट्ठा पोग्गला गहणमागच्छति, जाव नो दससमयपविट्ठा पोग्गला गहणमागच्छंति, नो संखिजसमयपविट्ठा गहणमागच्छंति, असंखिजसमयपविट्ठा पोग्गला गहणमागच्छति । से तं पडियोहगदिटुंतेण ।
उग्गह इत्यादि, अवग्रहः अर्थावग्रह एकसामयिकः, आंतर्मुहर्तिकी ईहा, आंतर्मुहर्तिकोऽधायः, धारणा संख्येयं वा कालं असंख्येयं वा कालं, तत्र संख्येयवर्षायुषां संख्येयकालं असंख्येयवर्षायुषां असंख्येयकालं, सा च धारणा संख्येयं असंख्येयं वा कालं यावत् वासनारूपा द्रष्टव्या, अविच्युतिस्मृत्योः अजघन्य उत्कर्षेण अंतर्मुहर्तप्रमाणत्वात् , एवं उक्केन प्रकारेण [कथं] अष्टाविंशतिविधता इति, उच्यते, चतुर्दा व्यंजनावग्रहः, पोढार्थावग्रहः, षोढा ईहा, षडियोऽपायः, षोढा धारणा इति अष्टाविंशतिविधता, एवं अष्टाविंशतिविधस्य आभिनियोधिकज्ञानस्य संबंधी यो व्यंजनावग्रहः, तस्य स्पष्टतरस्वरूपपरिज्ञापनाय प्ररूपणां करिष्यामि । कथमित्याह-प्रतिबोधकदृष्टांतेन
मल्लकदृष्टांतेन च, तत्र प्रतिबोधयति इति प्रतियोधकः-सुप्तस्य उत्थापकः स एव दृष्टांतः प्रतिबोधकदृष्टांतः तेन, मल्लक-शरावं है तदेव दृष्टांतो मल्लकदृष्टांतः तेन, अथ केयं प्रतिबोधकदृष्टांतेन, इयं व्यंजनावग्रहस्य प्ररूपणा इति शेषः । आचार्य आह-प्रतिबोधक
॥१३६॥