________________
मन्दिसत्रम् ॥ ४४ ॥
व ॥ १ ॥ तदेवं प्रत्यक्षं परोक्षं 'से किं तं पच्चक्खं' ति, च इति मेदद्वयोपन्यासे कृते सति शिष्योऽनवबुद्धयमानः प्रश्नं विधते - से किं तं पञ्चक्ां । पचक्खं दुविहं पन्नतं तंजहा इंदियपचक्खं नो इंदियपचक्ां च ।
से शब्दो मागधदेशी प्रसिद्धो निपातोऽथशब्दार्थे वर्त्तते । एवं शिष्येग प्रश्ने कृते सति न्यायमार्गोपदर्शनार्थ आचार्यः शिष्यपृष्ट पदानुवाद पुरस्सरीकारेण प्रतिवचनमभिधातुकाम आह-पञ्चकखं दुविहं पण्णत्तं, इत्यादि, एवमन्यत्रापि यथायोगं प्रश्ननिर्वचनमूत्राणां पातनिका भावनीया । प्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा-इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च तत्र 'इदु पर मैश्वर्ये' 'उदितो नुमि' ति नुम् इन्द्रः - आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्वर्ययोगात्तस्य लिङ्गं चिह्नं अविनाभावि 'इंदियं,' 'इन्द्रियं इति' निपातनस्त्रात् रूपनिष्पत्तिः, तत् द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च तत्र द्रव्येन्द्रियं दिवा-निर्वृतिः उपकरणं च निर्वृत्तिनाम प्रतिविशिष्टाः संस्थानविशेषाः सापि द्विधा बाह्या अभ्यंतरा च, तत्र बाह्या कर्णपर्यटकादिरूपा, सापि विचित्रा-न प्रतिनियतरूपतयोपदेष्टुं शक्यते । तथाहि - मनुष्यस्य श्रोत्रे - भ्रपने नेत्रयोः उभयपार्श्वतः संस्थिते वाजिनोः मस्तके नेत्रयोः उपरिष्टात् भाविनी तीक्ष्णे चाग्रभागे इत्यादि जातिभेदात् नानाविवाः अभ्यंतरातु निर्वृत्तिः सर्वेषामपि जन्तूनां समाना,इह स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यंतरभेदः। तखार्थमूल टीकायां तथाभिवानात् उत्करणं खड्गस्थानी थाबाह्या, निर्वृत्तिः या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरानिर्वृत्तिस्तस्याः शक्तिविशेषः, इदं च उपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तिः कथंचिदर्थांतरं, शक्तिशक्ति नतोः कथंचिद्भेदव सत्यां अपि कदंबपुष्पादि आकृतिरूपायां अंतरनिर्वृत्तौ अतिकठोरतरघनगर्जितादिना ' शक्ति उपघाते सति न परिच्छेतुमीशते जंतवः शब्दादिकं इति भावेन्द्रियमपि द्विद्या- उग्विनयोगश्च तत्र लब्धिः श्रोत्रेन्द्रियादिविषयः १ 'नानाकारं कायेन्द्रियमसख्येयभेदत्वादस्य चान्तर्बहिमेदो निवृत्तिर्न कचित् प्रायः' इति । ( पृ १६५ )
अक्चूरिसमलंकृतम्
॥४४॥