________________
तथा केवलं एक असहाय मत्यादिज्ञाननिरपेक्षवाकेवलज्ञानप्रादुर्भाव मत्यादीनां असंभवो यतो मतिज्ञानादीनि स्वखावरणक्षयोपशमे
प्रादुःषति, ततो निर्मूलस्वस्थावरणविलये तानि सुतसं भविष्यन्ति, चारित्रपरिणामयन् । उकंच "आवरगदेसविगो जाई विनंति है। विस्त्रम्
अवचूरि
समलछतम् ॥४३॥ मइसुयाईणि । आवरणसहविगमे कह ताई न होंति जीवस्स ॥१॥
तं समासओ दुविहं पन्नतं तंजहा पचखं च परोक्खं च ॥ तत्पंचप्रकार अपि ज्ञानं 'समासतः' संक्षेपेग 'द्विविध विकारं प्रजनं, 'तद्यथा' इति उदाहरणोपन्यासार्थः । प्रत्यक्ष च परोक्षंच, M तत्र 'अशूछ व्याप्तौ' अश्नुते चानात्मना सनियर्यान् व्याप्नोति इति अक्षः । अथवा 'अशू भोजने' अनाति सर्वानान् यथायोग्य 3 मुक्ते पालयति वेत्यक्षो जीवः। उभयत्रापि औगादिकः सनत्ययः, तं अर्थ-जीवं साक्षात् वर्तते यन ज्ञानं तात्य-इन्द्रियमनोनिरपेक्ष द्र आत्मनः साक्षात्प्रवृत्तिमत् अवध्यादि विप्रकार। उतं च-जीवो अक्खो अस्थवावगभोयमगुगन्नियोग तंपावर नाणं जं पञ्चरखं
तयं तिविहं॥१॥ च शदः स्वगतानेकावध्यादिभेदसूचकः, तथा अस्व-प्रात्मनो द्रव्यन्द्रियाणि द्रवमनश्च पुगलमयत्वात् । पराणि वर्तते- पृथग् वर्तते इत्यर्थः, तेभ्यो यत् अक्षस्य ज्ञानं उदयते तत्परोक्षं, 'पृशोदरादय' [सि.ई. ३.२.१५५] इति रुपसिद्धिः, अथवा परैरिंद्रियादिभिः सह अक्षसंबंधो विषयविषयिभावलक्षणो यस्मिन् ज्ञाने, न तु साक्षात्, आत्मनो धूनात् अग्निवानं इव तत् परोक्षं, उभयत्रापि | इन्द्रियमनोनिमिचं ज्ञानमभिधेयमाह-इन्द्रियमनोनिमित्ताधीनं कथं परोक्षं?, उच्यते, पराश्रयत्वात्, तथाहि-पुद्गलमयत्वात् द्रव्येन्द्रि-15 यमनांसि आत्मनः पृथग्भूतानि, ततः तत् आश्रयेण उपजायमानं ज्ञानं आत्मनो न साक्षात , किंतु परंपरयेति इंद्रियमनोनिमितं शातं धूमादम्निज्ञानं इव परोक्ष। उक्तं च-अक्खस्स पोम्गलमया जंदबिंदियमणोपरा होति । तेहिं तो जनाणं परोक्खमिहतमगुमाणं
iOREONAGARIKAA
%