________________
न्दसूत्रमा
अवचूरि
समलकवम्
प्रज्ञा बुद्धिस्तया आप्त, तीर्थकरगणधरैः इति गम्यते, तद्यथा इति-उदाहरणोपदर्शनार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानं मनः
पर्यायज्ञानं केवलनानं तत्राभिमुखो नियतप्रतिनियतस्वरूपो बोधो बोधविशेषोऽभिनिबोधः, अभिनिबोध एव आभिनिवोषिकं 18 अभिनिवोवशद्रस्य विनयादिपाठाभ्युपगमाद् विनयादिभ्य सि. है. ७-२-१३०] इति अनेन स्वार्थे इकग् प्रत्ययः, 'अतिवर्तन्ते
स्वार्थिक प्रययकाः प्रकृति तोलिंगचनानि' इति वचनात् अ नसकता। यथा विनय एव वैनयिक इत्यत्र, अथवा IN अभिनिबुध्यतेऽनेन अमादस्मिन् वा इति अभिनियोधः तदावरगकर्मक्षयोपशमस्तेन निवृत्तं आभिनिबोधिकं आभिनिबोधित
च तत् ज्ञानं च आभिनिवोधिकज्ञानं इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः । तथा श्रवणं श्रु वाध्ययापकनापुरतीकारेग शद्रसंस्पृष्टार्थग्रहणहेतुरूपलन्धिविशेषः, एवमाकारवस्तु जलधारणादियक्रियासमर्थ घटशद्रवान्यं इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारगतमानपरिणामःशद्वार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽधगमधिशेष इत्यर्थः, श्रुतं च तत् [च]ज्ञानं श्रुतज्ञानं तथाऽत्रशद्रोऽधःशद्वार्थः अब-अबोवो विस्तृत वस्तु धीयते परिच्छियतेऽनेन इत्यवधिः अथवा अवधिः मर्यादा रूपिषु 3 एव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानं अपि अवधिः, यद्वा अवधानं आत्मनोऽर्थसाक्षात्करणब्यापारोवधिः, अधिश्च दा- तद्ज्ञानं च अवधिज्ञानं । मैनसि मनसो वा पर्यवः मनःपर्यवः सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः । अथवा मनःपर्यय इति पाठः तत्र |पर्ययणं पर्ययः, भावे अल्प्रत्ययः, मनसि मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परिच्छेद इत्यर्थः । स च तद्ज्ञानं च मनःपर्ययत्रानं,
१ आभिनियोधके इत्यत्र । २ अत्र विषय बहुत्वमङ्गीकृत्ये व्युत्पति, अन्यथा तितार्थ वा विषय परिब्छिदानस्थावधियादेशो द्रीन स्यात् । ३ अत्र मनःशब्देन भावमनो ग्राह्यः, तत्त्वार्थटीकायां तथोक्तत्वात् । (पृ. ७०)
ॐॐ52545
॥४२॥
RECE