________________
नन्दिसूत्रम् ॥१६९॥
समणे णिग्गंथे अज्झयणं परियट्टेमाणे अच्छा तेणामेव उवागच्छई, उवागच्छित्ता भत्तिभरोणयवयणे विमुक्कवर कुसुमगंधवासे ओवयइ, ओवा ताहे से समणस्स पुरओ ठिच्चा अंतट्ठिए कयंजली उवउते संवेगविमुज्झमाणज्झवसाणे तं अज्झयणं सुणमाणे चिट्ठा, सम अज्झयणे भणइ भयवं ! सुसज्झाइयं २ वरं वरेहित्ति, ताहे से इहलोयनिप्पवासे समतिणमुत्ताहलले हुकंचणे सिद्धिवररमणिपडिबद्धनिव्भराणुरागे समणे पडिभणइ-न मे णं भो ! वरेणं अट्ठोत्ति, ततो से अरुणे देवे अहिगयरजाय संवेगे पयाहिणं करेत्ता बंदर नर्मसह वंदित्ता |नमंसित्ता पडिगच्छइ" एवं गरुडोपपातादिषु अपि भावना कार्या । तथा 'उत्थानश्रुतं' इति उत्थानं उद्वसनं तत् हेतुः श्रुतं उत्थानश्रुतं । तच्च शृङ्गनादिते कार्ये उपयुज्यते, अत्र चूणिकारकृता भावना - "सजेगस्स कुलस्स वा गामस्स वा नगरस्स वा रायहाणीए वा समणे कयसंकप्पे आसुरुते चंडकिए अप्पसन्ने अप्पसन्नलेसे विसमासुहासणत्ये उवउत्ते समाणे उद्वाणसुयज्झयणं परियट्टे, तं च एकं दो वा तिणि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा ओहयमणसंकप्पे विलवंते दुयं २ पहावेंते उट्ठे - उब्वसति त्ति भणियं होइ" त्ति, तथा 'समुत्थानश्रुतमिति' समुपस्थानं भूयस्तत्रैव वासनं तद्धेतुः श्रुतं समुपस्थानश्रुतं, वकारलोपाच्च सूत्रे समुद्वाणसुयंति पाठः, तस्य चेयं भावना - "तओ समत्ते कजे तस्सेव कुलस्स वा जाव रायहाणीए वा से चैव समणे कयसंकप्पे तुट्ठे यसने पसन्नलेसे समसुहासत्थे उ उ समाणे समुद्वाणसुयज्ायणं परियह, तं च एकं दो तिनि वा वारे, ताहे से कुले वां गामे वा जाव रायहाणीए वा पहट्ठचित्ते पसत्थं मंगलं कलयलं कुणमाणे मंदाए गईए सललिये आगच्छइ समुबाहिर आवासइत्तिवृत्तं भवइ, सम्मं उद्वाणसुयंति वत्त वकारलोवाओ समुट्ठापासुयंति भणियं, तहा जइ अप्पणावि पुग्बुट्ठियं गामाइ भवइ तहावि जड़ से समणे एवं कय संकप्पे अक्षयणं परिट्टे तओ पुणरवि आत्रासे " तथा नागाः - नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धतौ भवति सा नागपरिज्ञा, तस्याश्वयं
अवचूरिसमलंकृतम्
॥ १६९॥