________________
नन्दिसूत्रम्
अवचूरि
॥७३॥
रासस
संजयसम्मदिहिपज्जत्तगसंखेजवासाउयकम्मभूमियगम्भवतियमणुस्साणं, जइ अपमत्तसंजयसम्मदिहिपजत्तगसंखेनवासाउयकम्मभूमियगम्भवतियमणुस्साणं, किं इड्डीपत्तअपमत्तसंजयसम्मदिहिपज्जत्तगसंखेन
समलंकृतम् वासाउयकम्मभूमियगम्भवतियमणुस्साणं अणिढिपत्तअपमत्तसंजयसम्मदिट्ठिपजत्तगसंखेजवासाउयकम्मभूमियगन्भवतियमणुस्साणं?
गोयमा! इड्डीपत्तअपमत्तसंजयसम्मदिहिपज्जत्तगसंखेजवासाउयक्रम्मभूमियगम्भमणुस्साणं, नो अणिड्डीपत्तअपमत्तसंजयसम्मदिट्टिपज्जत्तगसंखेजवासाउयकम्मभूमियमणुस्साणं मणपज्जवनाणं समुपज्जई। तं च दुविहं उप्पज्जइ तंजहा । उज्जुमई य विउलमई य ।
ये पुनः करणानि शरीरेन्द्रियादीनि न तावनिर्वतयन्ति, अथवाऽवश्यं निवर्तयिष्यन्ति ते करणापर्याप्तकाः, इहोभयेषामपि । अपर्याप्तानां प्रतिषेधः, उभयेषामपि विशिष्टचारित्रप्रतिपत्यसम्भवात् , तथा सम्यक् अविपरीता दृष्टिर्जिनप्रणीनवस्तुप्रतिपत्तिर्येषां ते सम्य
दृष्टयः, मिथ्या-विपरीता दृष्टिपेषां ते मिथ्यादृष्टयः, सम्यक (च) मिथ्या च दृष्टिर्येषां ते सम्यनिध्यादृष्टयः, येषामेकस्मिन्नपि (च) वस्तुनि तत्पर्याय वा मतिदौर्बल्यादिनकान्तेन सम्यक्षरिज्ञानमिथ्याज्ञानाभावतो न सम्यक् श्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः४॥
॥७३॥ ते सम्यगमिथ्यादृष्टयः, उक्तं च शतकबृहत् चूर्णौ 'जहा णालिकेरदीववासिस्स खुहाइयस्सवि एत्थ समागयस्स ओयणाइए अणेगविहे ढोइए । तस्स आहारस्स उपरि न रुई न य निंदा, जओ तेण सो ओयणाइओ आहारोन कयाइ दिट्टो ना वि सुओ, एवं सम्मामिच्छ
1-अहवा ओहिनाणिणो मणपजवनागं उप्पजति ति अण्णे नियम भगति' इति नंदिचूर्णी