________________
नन्दिनम्
॥१४४॥
पुढं सुणेइ सद्द, रूवं पुण पासह अपुढं तु ॥ गंध रसं च फासं च, बद्धपुढं वियागरे ॥ ४ ॥ भासासमसेढीओ, सद्दं जं सुणइ मीसियं सुणइ ॥ वीसेढी पुण सद्दं, सुणह नियमा पराधाए ॥ ५ ॥ ईहा अपोह वीमंसा, मग्गणा य गवेसणा ॥ सन्ना सई मई पन्ना, सव्वं आभिणिबोहिअं ॥ ६ ॥ सेत्तं आभिणिषोहियनाणपरोक्खं । (सेत्तं महनाणं )
'तन्मतिज्ञानं ' ' 'समासतः' चतुर्विधं, प्रज्ञप्तं, तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतच, तत्र द्रव्यतो'णं' इति वाक्यालंकारे, आभिनिबोधिकज्ञानी 'आदेसेणं' ति आदेशः प्रकारः, स च द्विधा - सामान्यरूपो विशेषरूपश्च तत्र इह सामान्यरूपो ग्राह्यः, तत आदेशेन - द्रव्यजातिरूपसामान्योद्देशेन सर्वद्रव्याणि - धम्र्मास्तिकायदीनि जानाति किंचित् विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य प्रदेशाः तथा धर्मास्तिकायो गतिउपष्टंभहेतुः अमूर्त्तो लोकाकाशप्रमाण इत्यादि, न पश्यति — सर्वात्मना धर्मास्तिकायादीन् न पश्यति । घटादिस्तु योग्यदेशावस्थितान् पश्यति अपि, अथवा आदेश इति सूत्रादेशः । तस्मात् सूत्रादेशात् सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति, न तु साक्षात्सर्वाणि पश्यति । ननु यत्सूत्रादेशतो ज्ञानं उपजायते तत् श्रुतज्ञानं भवति, शब्दार्थपरिज्ञानरूपत्वात् अथ च मतिज्ञानं अभिधीयमानं वर्त्तते तत्कथं आदेश इति सूत्रादेशो व्याख्यातः १ तदयुक्तं, सम्यक् वस्तुतत्त्वापरिज्ञानात् । इह हि श्रुतभावितमतेः श्रुतोपलब्धेषु सूत्रानुसारमात्रेण येऽवग्रहेहापायादयो बुद्धिविशेषाः प्रादुःषंति ते मतिज्ञानं एव, न श्रुतज्ञानं, सूत्रानुसारनिरपेक्षत्वात् एवं क्षेत्रादिषु वाच्यं नवरं तान् सर्वथा न पश्यति, तत्र क्षेत्रं लोकालोकात्मकम् । कालः सर्वाद्धारूपोऽतीतानागतवर्त्तमानरूप वा भावाच पंच संख्या औदयिकादयः, संप्रति संग्रहगाथां प्रतिपादयति- 'उग्गहो' इत्यादि, अवग्रहः - प्रानिरूपित
अरिसमलंकृतस्
॥१४४॥