________________
नन्दिसूत्रम् |
अवचूरिसमलंकृतम्
॥१४३॥
प्रतिपत्ता 'सुविणोत्ति उग्गहिए' इति खममिति अवगृहीतम् , अत्रापि स्वम इति प्रज्ञापको वदति । स तु प्रतिपत्ता अशेषविशेषवियुक्त एव अवगृहीतवान् , तथा च आह-न पुनः एव जानाति-[क] एष स्वप्न इति ? खाम इति अपि तं अर्थ न जानाति इति भावः, ततः ईहां प्रवि- शति इत्यादि प्रावत् । एवं स्वभं अधिकृत्य नोइंद्रियस्य अर्थावग्रहादयः प्रतिपादिताः । अनेन च उल्लेखेनान्यत्रापि विषये वेदितव्याः, तदेवं मल्लकदृष्टांतेन व्यंजनावग्रहप्ररूपणां कुर्वता प्रसंगतो अष्टाविंशतिसंख्या अपि-मतिज्ञानस्य भेदाः सप्रपंचं उक्ताः । संप्रति मल्लक| दृष्टांत उपसंहरति । 'सा इयं' मल्लकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा । एते च अवग्रहादयो अष्टाविंशतिभेदाः प्रत्येकं बह्वादिभिः सेतरैः सर्व संख्यया दशसंख्यभेदैः भिद्यमाना यदा विवक्ष्यते तदा षटत्रिंशत् अधिकं भेदानां शतत्रयं भवति ।
संप्रति पुनः द्रव्यादिमेदतः चतुःप्रकारतां आहतं समासओ चउविहं पन्नतं तं जहा-दव्यओ, खित्तओ, कालओ, भावओ । तत्थ दवओ णं आभिणियोहियनाणी आएसेणं सवाई दवाई जाणइन पासइ । खेत्तओ णं आभिणियोहिय नाणी आएसेणं सर्व खेत्तं जाणइन पासइ । कालओ णं आभिणिबोहियनाणी आएसेणं सव्वं कालं जाणइ न पासइ । भावओ णं आभिणिबोहियनाणी आएसेणं सब्वे भावे जाणइ न पासह। उग्गहईहाऽवाओ य धारणा एव हुंति चत्तारि ॥ आभिणियोहियनाणस्स भेयवत्थू समासेणं ॥१॥ अत्थाणं उग्गहणमि उग्गहे, तह विआलणे ईहा ॥ ववसायंमि अवाओ, धरणं पुण धारणं बिति॥२॥ उग्गह इकं समयं, ईहावाया मुहुत्तमद्धं तु ॥ कालमसंखं संखं च, धारणा होइ नायब्बा ॥३॥
RECESS
॥१४३॥