________________
नन्दिसूत्रम्
॥ १४ ॥
xxx
विमलमगतं च धम्मं सन्तिं कुथु अरं च मलि च । मुनिसुव्वय नमि नेमिं पासं तह वद्धमाणं च ॥ २१ ॥
तदेवं संघस्य अनेकधा स्तव अमिहितः, संप्रति आवलिकाः प्रतिपादनीयाः, ताथ तिस्रः, तद्यथा - तीर्थकरावलिका गणधरावलिका स्थविरावलिका च तत्र प्रथमतस्तीर्थकरावलिकामहं वंदे इत्यादिगाथाद्वयं निगदसिद्धं || १८ ||१९|| २० ||२१||
पढमित्थ इंदभूइ बीए पुण होइ अग्गिभूहत्ति । तईए य वाउभूह नओ वियते सुहम्मे य ॥ २२ ॥ मंडिअ मोरिय पुत्ते अकंपिए चैव अयल भायाय । मे अजेय पहाय गणहरा हुति वीरस्स ॥ २३ ॥ गणधरावलिका तु या यस्य तीर्थकृतः सा तस्य प्रथमानुयोगात् द्रष्टव्या, भगवदर्द्धमानस्वामिन आह- 'पढमित्थ' इत्यादि गाथा द्वयं एतदपि निगदसिद्धं || २२|| २३ ||
frogs सासणयं जयइ सया सवभावदेसणयं । कुसमयमयनासणयं जिणिदवर वीरसामणयं ॥ २४ ॥
निम्बु इत्यादि, निर्वृत्तेः- मोक्षस्य पंथा- सम्यग्दर्शनज्ञानचारित्राणि, निवृत्तिपथस्य शासनं शिष्यतेऽनेन इति शासन-प्रतिपाद कं, निवृत्तिपथशासनं, ततः ['स्वार्थे] कश्च [वा'] इति (८-२-१६४) प्राकृतलक्षणात् स्वार्थे कः प्रत्ययः, निष्टत्तिपथः शासनकं, एवमन्यत्रापि यथायोगं कप्रत्यय भावना कार्या, सदा-सर्व्वकालं जयति, सर्वाणि अपि प्रवचनानि प्रभावातिशयेन अतिक्रम्य अतिशायि वर्त्तते कथंभूतं सत् इत्याह- सर्वभावदेशनकं, तत एव कुसमयमदनाशनकं कुत्सिताः समयाः परतीर्थिकप्रवचनानि तेषां मदः - अवलेपः
अवचूरीसा
कृतम्
॥ १४ ॥