________________
नन्दिसूत्रम् ।
॥ १३ ॥
प्रवरमुनिवराणां विद्युता रूपेण विनयादिरूपेण तपसा तेषां भासुरत्वात् । तथा विविधा गुणा येषां ते विविधगुणा विशेषणान्यथा Sनुपपत्त्या साधवो गृह्यते, त एव विशिष्टकुलोत्पन्नत्वात् परमानन्दरूपसुखहेतुधर्मफलदानात्, कल्पवृक्षा इव विविधगुणकल्पवृक्षकाः । प्राकृतत्वात्स्वार्थे कप्रत्ययस्तेषां यः फलभरो यानि च कुसुमानि तैः आकुलानि वनानि यस्य स तथा इह फलभरस्थानीयो भूलोत्तरगुणरूपो धर्मः, कुसुमानि नानाप्रकारा श्रद्वयः वनानि तु गच्छाः ॥ १६ ॥
नाणवररयणदि पंतकंत वेरु लियविमलचूलस्स । वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥ १७ ॥
नाणवर इत्यादि, ज्ञानमेव परमनिर्वृतिहेतुत्वाद्वरं रत्नं ज्ञानवररत्नं, तदेव दीप्यमाना - कान्ता - विमला वैड्यमयी चूडा यस्य स तथा तत्र मन्दरपक्षे वैडूर्यमयी चूडा-कान्ता विमला च सुप्रतीता, सङ्घमंदरपक्षे तु कान्ता भव्यजनमनोहारित्वान् विमला यथाव स्थित जीवादिपदार्थस्वरूपोपलम्भात्मकत्वात् । तस्य इत्थंभूतस्य सङ्घमहामन्दरगिरेः यन्माहात्म्यं तत् विनयप्रणतो वन्दे ॥ १७ ॥
गुणरणुजकड असीलसुगंधितवमंडिउद्देसं । सुयवरसंग सिहरं महामंदरं वंदे ॥ १८ ॥ नगर -रह- चक- पउमे- चंदे - सूरे समुद्द मेरुंमि । जो उवमिखइ सततं तं संघगुणायरं वंदे ॥ १९ ॥ बंदे उस अजियं संभवमभिनंदणं सुमहमुप्पभ सुपासं । ससि पुष्पंदन सीयल सिज्लंसं वासुपुलं च ||२०||
अवचूरीस
मलकृतम्।
॥ १३ ॥