________________
नन्दिसूत्रम् ४
॥१२॥
४. अवचूरीसप्रतीतं 'अहिंसाव्यवस्थितस्तपस्वी' ति जोवदयासुंदर कंदराणि, नेषु ये उत् प्राबल्येन कर्मशत्रुजयं प्रति दर्पिता उद्दर्पिता मुनिवरा एव
मलकृतम्। शाक्यादिमृगपराजयात् मृगेन्द्रा इव मुनिवरमृगेन्द्रास्तैः आकीर्णः-व्याप्तस्तस्य । तथा मन्दरगिरिगुहामु निष्पंदवंति चन्द्रकांतादीनि रत्नानि भवन्ति कनकादि धातवो दीप्ताश्च औषधयः, सङ्घमंदरगिरिपक्षे तु अन्वयव्यतिरेकलक्षणा ये हेतवः तेषां शतानि एव धातवः कुयुक्तिव्युदासेन तेषां स्वरूपेण भासुरत्वा , तथा प्रगलंति-निस्पंदमानानि क्षायोपशमिकभावस्पंदित्वात् रत्नानि दीप्ता जाज्वल्यमाना औषधय-आमोषध्यादयो गुहासु व्याख्यानशालारूपासु यस्य स तथा तस्य ॥ १४ ॥
संवरवरजलपगलियउजरपविरायमाणहारस्स । सावगजणपउररवंतमोरनचंतकुहरस्म ॥१५॥
संबर इत्यादि, संवरः-प्राणातिपातादिरूपपञ्चाश्रवप्रत्याख्यानं तदेव कर्ममलप्रक्षालनात सांसारिकतृडपनोदकारित्वा परिणामसुंदरत्वाच्च वरजलमिव संवरवरजलं तस्य प्रगलितः-सातत्येन व्यूढ उज्वर:-प्रवाहः स एव विराजमानो हारो यस्य स तथा, श्रावकजना एव स्तुतिस्तोत्रस्वाध्यायविधानमुखरतया प्रचुरा खंतो मयूरास्तैः नृत्यंति इब कुहराणि-जिनमण्डपादिरूपाणि यस्य स तथा तस्य ॥१५॥ घिणयनयपवरमुणिवरफुरंतविज्जुजलंतसिहरस्स। विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स ॥१६॥
21॥१२॥ विणय इत्यादि, विनयेन नता ये प्रवरमुनिवरास्त एव स्फुरंत्यो विद्युतो विनयनतप्रवरमुनिवरस्फुरत्विद्युतस्ताभिः ज्वलंतिभासमानानि शिखराणि यस्य स तथा तस्य, इह शिखरस्थानीयाः प्रावचनिका विशिष्टा आचार्यादयो द्रष्टव्याः, विनयनतानां
COM