________________
नन्दिसूत्रम् |
अवचूरिसमलंकृतम
॥१३३॥
RECK
तादयः स्वरविशेषाः, येषां तानि नानाघोषाणि, तथा नानाव्यंजनानि-कादीनि येषां तानि नानाव्यंजनानि, पंच नामानि एव नामधेयानि भवंति । 'तद्यथा' इति तेषां एव उपप्रदर्शने 'ओगेण्हणया' इत्यादि, इह अवग्रहः त्रिधा, तद्यथा-व्यंजनावग्रहः सामान्यार्थावग्रहो विशेषसामान्यार्थावग्रहश्च, तत्र विशेषसामान्यार्थावग्रह औपचारिकः, स च अनंतरमेव अग्रे दर्शयिष्यते, अवगृह्यते अनेन इत्यवग्रहणं,' करणेऽनट्' व्यंजनावग्रहः-प्रथमसमयप्रविष्टशब्दादिपुद्गलाऽऽदानपरिणामः, तत् भावोज्वग्रहणता । तथा धार्यतेऽनेन इति धारणं, उप सामीप्येन धारणं [उपधारणं] व्यंजनावग्रहे द्वितीयादिसमयेषु प्रतिसमयं अपूर्वापूर्वप्रविशच्छब्दादिपुद्गलाऽऽदानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीतशब्दादिपुद्गलधारणपरिणामः तद्भाव उपधारणता, तथा श्रूयतेऽनेन इति श्रवणं एकसामयिकः सामान्यार्थावग्रहरूपो बोधपरिणामः तद्भावः श्रवणता, तथाऽवलंब्यते इति अवलंबनं, 'कुदहुल'मिति वचनात् कर्मण्यनद्, विशेषसामान्यार्थावग्रहः । मेधा प्रथम विशेषसामान्यार्थावग्रह-मतिरिच्य उत्तरः सर्वोऽपि विशेषसामान्यार्थावग्रहः । तदेवमुक्तानि पंचापि नामधेयानि भिन्नार्थानि । 'से तं' इत्यादि निगमनं ॥
से किं तं ईहा ? ईहा छविहा पन्नत्ता, तं जहा-सोइंदियईहा, चक्खिदियईहा, घाणिदियईहा, जिभिदियईहा, फासिंदियईहा, नोइंदियईहा। तीसे णं इमं एगद्विआ नाणाघोसा नाणावंजणा पंच नामधिजा भवंति,
तं जहा आभोगणया' मग्गणयां गवेसणयाँ चिंता विमंसा । सेत्तं ईहा । अथ का इयं ईहा ? पड्विधा प्रज्ञप्ता, तद्यथा-श्रोत्रंद्रियईहा इत्यादि, तत्र श्रोत्रंद्रियेण ईहा श्रोत्रंद्रियईहा श्रोत्रंद्रियार्थावग्रह
| ॥१३३॥