________________
| अवचूरि| समलंकृतम्
नन्दिसूत्रम् | अधिकृत्य या प्रवृत्ता ईहा श्रोत्रंद्रियईहा इत्यर्थः । एवं शेषा अपि साधनीयाः, 'तीसे णं' इत्यादि सुगम, नवरं सामान्यत एकार्थिकानि,
विशेषार्चितायां पुनः भिन्नार्थानि, तत्र आभोग्यतेऽनेन इति आभोगनं-अर्थावग्रहसमयसमनंतर एव सत्भूतार्थविशेषाभिमुखं आलोचनं ॥१३४॥
तस्य भाव आभोगनता । तथा मार्यतेऽनेन इति मार्गण-सद्भतार्थविशेषाभिमुखं एव तत् ऊर्द्ध अन्वयव्यतिरेकधर्मान्वेषणं तद्भावो मार्गणता, तथा-गवेष्यतेऽनेन इति गवेषणं-तत् ऊद्ध सत् भृतार्थविशेषाभिमुखं एवं व्यतिरेकधर्मत्यागतोऽन्वयधर्माध्यासालोचनं तद्भावो गवेषणता, ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद्भूतार्थविशेषचिंतनं चिंता । तत ऊर्द्ध क्षयोपशमविशेषात्स्पष्टतरं सद्भतार्थविशेषाभिमुखं एव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोऽन्वयधर्मविमर्शनं विमर्शः । 'से तं ईहा' इति निगमनम् ।।
से किं तं अवाए ? अवाए छविहे पन्नत्ते, तं जहा-सोइंदियअवाए, चक्खिदियअवाए, घाणिंदयअवाए, जिभिदियअवाए, फासिंदियअवाए, नोइंदियअवाए । तस्स णं इमं एगद्विआ नाणाघोसा नाणावंजणा पंच नामधिजा पन्नत्ता, तं जहा आउद्दणयाँ पचाउट्टणयां अवाएं बुद्धी विन्नाणे । सेत्तं अवाए।
'से किं ते' इत्यादि, श्रोत्रंद्रियेण अवायः, श्रोत्रंद्रियनिमित्तं अर्थावग्रहं अधिकृत्य यः प्रवृत्तोऽपायः [स] श्रोत्रंद्रिय अपाय इत्यर्थः, दिएवं शेषा अपि भावनीयाः, 'तस्स गं' इत्यादि प्राग्वत् , अत्रापि सामान्यत एकाथिकानि, विशेषचिंतायां पुनः नानार्थानि, तत्र
आवर्तते-ईहातो निवृत्यापायभावं प्रतिपक्ष्यभिमुखो वर्तते येन बोधपरिणामेन स आवर्तनः तद्भाव आवर्त्तनता, अर्थविशेषेषु उत्तरोत्तरेषु विवक्षितापाय प्रत्यासन्नतरा बोधविशेषाः ते प्रत्यावर्तनास्तद्भावः प्रत्यावर्त्तनता । तथा अपायो निश्चयः सर्वथा ईहाभावात् विनिवृत्तस्य अवधारणाऽवधारितं अर्थ अवगच्छतो यो बोधविशेषः सोऽपाय इत्यर्थः । ततस्तं एव अवधारितं अर्थ क्षयोपशमविशेषात
CARXXX
||१३४॥