________________
नन्दिसूत्रम्
अवचूरिसमलंकृतम्
॥१५२॥
SECOLOGERESEARC
से किं तं कालिओवएसेणं ? कालिओवएसेणं जस्स णं अत्थि ईहा अवोहो मग्गणा गवेसणा चिंता विमंसा सेणं सन्नीति लब्भइ, जस्स णं नत्थि ईहा अवोहो मग्गणा वेसणा चिंता विमंसा सेणं असन्नीति लठभइ। सेत्तं कालिओवएसेणं । से किं तं हेउवएसेणं? हेउवएसेणं जस्स णं अस्थि अभिसंधारणपुग्विआ करणसत्ती से णं सन्नीति लब्भइ । जस थ नत्थि अभिसंधारणपुचिआ करणसत्ती से णं असन्नीति लब्भइ । सेत्तं हेउवएसेणं । से किं तं दिहिवाओवएसेणं ? दिविवाओवएसेणं सन्निसुयस्स खओवसमेणं सन्नी लगभइ । असन्निसुयस्स खओवसमेणं असन्नी लब्भइ सेत्तं दिहिवाओवएसेणं । सेत्तं सन्निसुयं । सेत्तं असन्निसुयं।
अथ किं तत् संज्ञिश्रुतं ?, संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संजिश्रुत, आचार्य आह-संज्ञिश्रुतं त्रिविधं प्रज्ञप्त, संझिनः त्रिभेदत्वात्तत् एव त्रिभेदत्वं संज्ञिनो दर्शयति, तद्यथा-कालिक्युपदेशेन १ हेतूपदेशेन २ दृष्टिवादोपदेशेन ३, तत्र कालिक्युपदेशेन
इति अत्रादिपदलोपात् दीर्घकालिक्युपदेशेन इति द्रष्टव्यम् । अथ कोऽयं कालिक्युपदेशेन संज्ञी ?, इह दीर्घकालिकी संज्ञा कालिकी का इति व्युपदिश्यते, आदिपदलोपात् उपदेशनं उपदेशः-कथनमित्यर्थः दीर्घकालिक्या उपदेशः दीर्घकालिक्युपदेशः तेन, आचार्य आह| कालिक्युपदेशेन संज्ञी स उच्यते, यस्य प्राणिनोऽस्ति विद्यते ईहा-सदर्थपर्यालोचनं अपोहो-निश्चयः मार्गणा-अन्वयधर्मान्वेषणरूपा
गवेषणा-व्यतिरेकधर्मस्वरूपपर्यालोचनं चिंता-कथं इदं भूतं कथं च इदं संप्रति कर्तव्यं कथं च एतत् भविष्यति इति पर्यालोचन विमर्शः-इदं इत्थं एव घटते इत्थं वा तत् अभूत् इत्थं एव वा तद्भावि इति यथावस्थितवस्तुस्वरूपनिर्णयः स प्राणी 'णइति
-
॥१५२॥