________________
नन्दिसूत्रम्
॥९१॥
ECEREMCHACKRECORDS
नटानां एको ग्रामस्तत्र च भरतो नाम नटस्तस्य भार्या परासुरभूत , तनयश्चास्य रोहकाभिधोऽद्यापि अल्पवयास्ततः सत्वरं एव अवचूरिखस्य स्वतनयस्य च शुश्रूषा करणाय अन्या समानिन्ये वधूः, सा च रोहकस्य सम्यग् न वर्तते । ततो रोहकेण सा प्रत्यपादि-मातर्न || समलंकृतम् मे त्वं सम्यक् वर्तसे ततो ज्ञास्यसि इति, ततः सा सेय॑माह रे रोहक ! किं करिष्यसि ? रोहकोऽपि आह-तत् करिष्यामि येन त्वं मम पादयोः आगत्य लगिष्यसि इति । ततः सा तं अवज्ञाय तूष्णी अतिष्टन् । रोहकोऽपि तत्कालात् आरभ्य गाढसंजातामिनिवेशोऽन्यदा! निशि सहसा पितरं एवं अभाणीत् । भो! भो! पितः एष पलायमानो गोहो याति, तदेवं बालकवचः श्रुत्वा पितुः आशंका समुदपादि
नूनं विनष्टा मे महेलेति । तत एवं आशंकावशात्तस्यां अनुरागः शिथिलीवभूध, ततो न तां सम्यक् संभापते, नापि विशेषतस्तस्यै पुष्पता-1 |बूलादिकं प्रयच्छति दूरतः पुनः अपास्तं शयनादि, ततः सा चिंतयामास । नूनं इदं बालकविचेष्टितं, अन्यथा कथमकांड एव एष दोषाभावे * पराशुखो जातः ? [ततो बालकमेवमवादीत , वत्स? रोहक ! किमिदं त्वया चेष्टितम् , तव पिता मे संप्रति दूरं पराङ्मुखीभूतः, रोहक-18 आह-किमिति तर्हि न सम्यग् मे वर्तसे ? तयोक्तं अत ऊर्द्ध सम्यग् वर्तिष्ये ] ततो बालक आह-भव्य, तर्हि मा खेदं कार्षीः । तथा करिष्ये यथा मे पिता तथैव त्वयि वर्तते इति, ततः सा तत्कालादारभ्य सम्यग्वर्तितुं प्रवृत्ता, रोहकोऽपि अन्यदा निशि निशाकरप्रकाशितायां प्राक्तनकदार्शकापनोदाय बालभावं प्रकटयन् निजच्छायां अंगुल पग्रेग दर्शयन् पितरं एवमाह-भोः पितः! एष गोहो याति गोहो | याति इति, तत एवं उक्ते स पिता परपुरुषप्रवेशाभिमानतो निःप्रत्याकारं कृपाणं उद्गीर्य प्राधावत् । रे! कथय कुत्र याति इति ?, ततः सा ॥९ ॥ रोहको बालक्रीडां प्रकटयन् अंगुल्यग्रेण निजच्छायां दर्शयति-पितः! एष गोहो याति, ततः स पिता ब्रीडित्वा प्रत्यावृत्तः चिंतयति स्म। खचेतसि-प्राक्तनोपि पुरुषो नूनमेवंविध एव आसीत् इति धिग् मया बालकवचनात अलीकै संभाव्य विप्रियमेतावंतं कालं कृतं अस्यां