________________
नन्दित्रम्
॥९
॥
प्रयोजनं यस्याः सा इति वैनयिकी । तथानाचार्य कर्म साचार्यकं शिल्पं, अथवा कादाचित्कं शिल्यं सर्वकालिकं कर्म । कर्मणो अवचूरि| जाता कर्मजा । तथा परि-समंतात् नमनं परिणामः-सुदीर्घकालपूर्वापरपर्यालोचनजन्य आत्मनो धर्मविशेषः स प्रयोजनं अस्याः साल समलंकृतम् पारिणामिकी । बुध्यतेऽनया इति बुद्धिः, सा च चतुर्विधा उक्ता तीर्थकरगणधरैः, किमिति ? यस्मात् पंचमी केवलिनापि न उपलभ्यते ॥१॥ सर्वस्यापि अश्रुतनिश्रितमतिविशेषस्य औत्पत्तिक्यादिबुद्धिचतुष्टय एवांतर्भावात् ॥ औत्पत्तिक्यादिलक्षणं आहपुव्वं अदिट्ठमस्सुअमवेइयतक्खणविसुद्धगहिअत्था ॥ अव्वाहयफलजोगा बुद्धि उप्पत्तिआ नाम ॥२॥ भरहसिले पणिय रुक्खे खुडुर्ग पड़ संरड काय उच्चारे ॥ गय घयण गोल खंभे खुइंग मैग्गित्थि पई पुत्ते ॥३॥
भरह सिल मिंढे कुक्कुर्ड वालु हत्थी अग. वर्णसंडे ॥ पायसे अइओं पत्ते खाडहिली पंचपिअरोडे ॥४॥ | महुसित्थं मुद्दि" अंके नाणएँ भिक्खं चेडगनिहाणे"॥ सिक्खायें अत्य॑सत्थे इच्छार्यमहं सयसहस्से ॥५॥ | पूर्व बुद्धयुत्पादात् प्राक् स्वयं चक्षुषा न दृष्टो नापि अन्यतः श्रुतो मनसापि अविदितो अपर्यालोचितस्तस्मिन् क्षणे बुद्ध्युत्पादकाले विशुद्धा यथावस्थितो गृहीतोऽर्थो यया सा, तथा पुचमदिटुं इत्यादौ मकारा अलाक्षणिकाः, तथा अव्याहतेन अबाधितेन फलेन परिच्छेदेन अर्थेन योगो यस्याः सा अव्याहतफलयोगा बुद्धिः औत्पत्तिकी नाम ।।२॥ संप्रति विनेयजनानुग्रहाय अस्या एव स्वरूपप्रति- ॥९ ॥ पादनार्थ उदाहरणानि आह-भरहसिलपणिय गाहा । भरहसिल गाथा । महुसित्थ गाथा । आसामर्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि विस्तरतोऽभिधीयमानानि ग्रंथगौरवं आपादयंति ततः संक्षेपेण उच्यते-उज्जयिनी नाम पुरी, तस्याः समीपवर्ती कश्चित्
सरकार