________________
नन्दिसूत्रम्
अवचूरिसमलंकृतर
॥१३९॥
तओ धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं असंखिजं वा कालं। से जहा नामए केई पुरिसे अब्बत्तं रसं आसाइजा तेणं रसोत्ति उग्गहिए नो चेव णं जाणइ, के वेस रसेत्ति, तओ ईहं पविसइ, तओ जाणइ अमुगे एस रसे, तओ अवार्य पविसइ, तओ से उवगयं हवइ, तओ धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं असंखिजं वा कालं । से जहा नामए पुरिसे अव्वत्तं फासं पडिसंवेइज्जा, तेणं फासेत्ति उग्गहिए, नो चेव णं जाणइ, के बेस फासओत्ति, तओ ईहं पविसइ, तओ जाणइ अमुगे एस फासे, तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं असंखिजं वा कालं। से जहा नामए केई पुरिसे अव्वत्तं सुमिणं पासिजा, तेणं सुमिणोत्ति उग्गहिए, नो चेव णं जाणइ, के वेस सुमिणोत्ति, तओ ईह पविसइ, तओ जाणइ अमुगे एस सुमिणे, तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ धारणं पविसइ, तओ धारेइ संखिजं वा कालं असंखिजं वा कालं । सेत्तं मल्लगदिढतेण।
अथ केयं मल्लकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा ?, सूरिराह-मल्लकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपणा । सो निर्दिष्टस्वरूपो यथानामकः कश्चित् पुरुषः 'आपाकशिरसः' आपाकः प्रतीतः तस्य शिरसो मल्लकं-शरावं गृहीत्वा, इदं हि किल रूक्षं भवति । ततोऽस्योपादानं, तत्र मल्लके एकं उदकबिंदुं प्रक्षिपेत् स नष्टः, तत्र एव तत् भावपरिणतिं आपन्न इत्यर्थः । ततो द्वितीयं प्रक्षिपेत् सोऽपि विनष्टः, ए प्रक्षिप्यमाणेषु २ भविष्यति स उदकबिंदुः यः तत् मल्लक राहिइ' इति देश्योऽयं शब्दः, आर्द्रतां नेष्यति, शेषं
सार
१३९॥