________________
नन्दिसूत्रम्
॥१८॥
RSSSSSSSSSSSSSS
संखिजा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासयकडनिबद्ध अवचूरिनिकाइआजिणपन्नता भावा आघविनंति पन्नविनंति परूविजंति दंसिर्जत्ति निदंसिर्जति उवदंसिजंति 18 समलंकृतम् से एवं आया से एवं नाया से एवं विन्नाया से एवं चरणकरणपरूवणा आपविजइ । सेतं ठाणे ॥३॥
अथ किं तत् स्थानं?, तिष्ठंति प्रतिपाद्यतया जीवादयः पदार्था अस्मिन् इति स्थानं, तथा च आह सूरिः-स्थानेन स्थाने वा'ण' इति वाक्यालंकारे, जीवाः स्थाप्यंते यथावस्थितस्वरूपप्ररूपणया व्यवस्थाप्यते । शेषं प्रायो निगदसिद्धं, नवरं 'टंकं' छिन्नतटं| टंक, कूटानि पर्वतस्य उपरि यथा वैताट्यस्य उपरि सिद्धायतनकूटादीनि नव कूटानि, शैला हिमवदादयः, शिखरिणः-शिखरेण | समन्वितास्ते च वैताढ्यादयः, तथा यत् कूटोपरि कुब्जाग्रवत् कुजं तत्प्राग्भारं, यद्वा यत्पर्वतस्योपरि हस्तिकुम्भाकृतिकुब्जं विनिर्गतं तत्प्राग्भारं, कुण्डानि-गङ्गाकुण्डादीनि, गुहाः-तिमिश्रगुहादयः, आकराः-रूप्यसुवर्णाद्युत्पत्तिस्थानानि, हृदा:-पौण्डरीकादयः, नद्योगङ्गा सिन्ध्यादय आख्यायन्ते, तथा स्थानेनाथवा स्थाने 'ण' मिति वाक्यालंकारे एकाकोत्तरिकया वृद्धया दशस्थानकं यावद्विवर्द्धितानां भावानां प्ररूपणा आख्यायते, किमुक्तं भवति? एकसंख्यायां यावत् दशसंख्यायां ये ये भावा यथा यथा अन्तर्भवंति तथा तथा ते ते प्ररूप्यंते इत्यर्थः, यथा 'एगे आया' इत्यादि, तथा 'जं इत्थं च णं लोके तं सव्वं दुपडोयारं, तं जहा-जीवा चेव अजीवा चेव' इत्यादि । 'ठाणस्स णं परित्ता वायणा' इत्यादि, सर्व प्राग्वत् परिभावनीय, पदपरिमाणं च पूर्वस्मात् पूर्वस्मात् अंगात् उत्तरस्मिन् 8|॥१८३॥ उत्तरस्मिन् अंगे द्विगुणं अवसेयं । शेष पाठसिद्धं, यावत् निगमनं ।
से किं तं समवाए ? समवाए णं जीवा समासिनंति, अजीवा समासिज्जति, जीवाजीवा समासिजंति