________________
नन्दिसूत्रम् ॥१८४॥
अवचूरिसमलंकृतम्
ससमए समासिज्जति,परसमए समासिज्जति ससमए परसमए समासिजति, लोए समासिजति,अलोए समासिजति, लोए अलोए समासिज्जति, समवाएणं एगइआणं, एगुत्तरिआणं ठाणसयविवडिआणं भावाणं परूवणा आघविजइ दुवालसविहस्सय गणिपिडगस्स पल्लवग्गे समासिजंति,समवायस्सणं परित्ता वायणा संखिज्जा अणुओगदारा संखिजा वेड्डा संखिजा सिलोगा संखिजाओ निजुत्तीओ संखिजाओ पडिवत्तीओ संखिज्जाओ संगहणीओ से णं अंगठ्ठयाए चउत्थे अंगे एगे सुअक्संघे एगे अज्झयणे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चोआले पयसयसहस्से पयग्गेणं संक्खिज अक्खरा अर्णता गमा अर्णता पजवा परित्ता तस्सा अणंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आघविजति पन्नविजंति परूविजंतिदंसिज्जंति निदंसिजति उवदंसिर्जति । से एवं आया से एवं नाया से एवं विनाया से एवं चरणककणपरूवणा आपविजइ । से तं समवाए ॥४॥
अथ कोऽयं समवायः, सम्यक्वायो-निश्चयो जीवादीनां पदार्थानां यस्मात् [स] समवायः, तथा चाह सूरिः समवायेन समवाये गं' [यद्वा] इति वाक्यालंकारे, जीवाः 'समाश्रीयंते', सं इति सम्यक् यथावस्थिततया आश्रीयंते-बुद्ध्या खीक्रियते । अथवा जीवाः समस्यते-कुप्ररूपणाभ्यः समाकृष्य सम्यक् प्ररूपणायां प्रक्षिप्यंते, शेष आनिगमनं निगदसिद्धं, नवरं एकादिकानां एकोत्तराणां शतस्थानकं यावत् विवर्द्धितानां भावानां प्ररूपणा आख्यायते, अयमत्र भावार्थः-एकसंख्यायां द्विसंख्यायां यावत् शतसंख्यायां ये ये | भावा यथा यथा यत्र यत्र अंतर्भवंति ते ते तत्र तत्र तथा तथा प्ररूप्यंते, यथा 'एगे आया' इत्यादि ।
॥१८॥