________________
नन्दिसूत्रम्
॥१८२॥
SHAROSARKAROSAX
केवलं पादपतनादिमात्रेण मुक्तिं अश्नुवते जंतवः, किंतु ज्ञानादिसहिताः, ततो ज्ञानादिकं एव साक्षात् मुक्तिअंग, न विनयः ।। अवचूरिकथमेतदवसीयते ?, इति चेदुच्यते । इह मिथ्यात्वाज्ञानाविरतिप्रत्ययं कर्मजालंतत् क्षयात् च मोक्षो 'मुक्तिः कर्मक्षयादिष्टा' इति वचन
| समलंकृतम् प्रामाण्यात , कर्मजालक्षयश्च न निर्मूलकारणोच्छेदमंतरेण सर्वथा संभवति । ततो मिथ्यात्वप्रतिपक्षं सम्यद्गर्शनं अज्ञानप्रतिपक्षं च ज्ञानं अविरतिप्रतिपक्षं च चारित्रं सम्यक् सेव्यमानं यदा प्रकर्षप्राप्तं भवति तदा सर्वथा कारणापगमतो निर्मलकम्मोच्छेदो भवति इति ज्ञानादिकं साक्षात् मुक्तिअंगं, न बिनयमात्रं, केवलं बिनयो ज्ञानादिषु विधीयमानः परंपरया मुक्तिअंगं साक्षात तु ज्ञानादिहेतुरिति सर्वकल्याणभाजनं तत्र तत्र प्रदेशे गीयते, यदि पुनः विनयवादिनो ज्ञानादिवृत्तिहेतुतया मुक्तिअंग विनयं इच्छंति तदा तेऽप्यस्मत्पथवर्त्तिन एव इति न कदाचिद्विप्रतिपत्तिः इति कृतं प्रसंगेन, प्रकृति अनुसंधीयते । 'सूयगडस्सणं परित्ता वायणा' इत्यादि सर्व प्राग्वत् , उद्देशानां च परिमाणं कृत्वा उद्देशसमुद्देशकालसंख्या भावनीया । तदेतत् सूत्रकृतं ॥
से किं तं ठाणे ? ठाणे जीवा ठाविजंति, अजीवा ठाविजंति, जीवाजीवे ठाविजंति। ससमए ठाविनंति, परसमए ठाविज्जंति, ससमए परसमए ठाविजंति, लोए ठाविजंति, अलोए ठाविजंति, लोआलोए ठाविजंति। ठाणे णं टंका कूडासेला सिहरिणोपभारा कुडाई गुहाओ आगरा दहा नईओआघविजंति
॥१८२॥ ठाणे णं परित्ता वायणा संखिज्जा अणुओगदारा संखिजा वेढा संखिजा सिलोगा संखिजाओ निजुत्तीओ संखिजाओ पडिवत्तीओ संखिज्जाओ संगहणीओ से णं अंगट्टयाए तइए अंगे एगे सुअक्खंधे दस अज्झयणा एगवीसं उद्देसणकाला एगवीसं समुद्देसणकाला बावत्तरि पयसहस्सा पयग्गेणं