________________
नन्दिसूत्रम्
॥८७॥
सुयं हवइ तेसिं' अत्रायमर्थः तेषां श्रोतृणां भावश्रुतकारणत्वात् स वाग्योगः श्रुतं भवति, श्रुतं इति व्यवह्रियते इत्यर्थः । सेत्तमित्यादि-13 | अवचूरिनिगमनं, तदेतत्केवलज्ञानं, तदेतत्प्रत्यक्षं [ज्ञानम् ] ।
समलंकृतम् एवं प्रत्यक्षे प्रतिपादिते सति परोक्षस्य स्वरूप अनवगच्छन् आह शिष्यः।।
से किं तं परुक्खनाणं । परुक्खनाणं दुविहं पन्नत्तं तं जहा-आमिणिबोहिअनाणपरुक्खं च सुअनाण-17 परुक्खं च जत्य आभिणिबोहियनाणं तत्थ सुअनाणं। जत्थ सुअनाणं तत्थाभिणियोहियनाणं । दोऽवि एयाई अन्नमन्नमणुगयाइं तहवि पुण इत्थ आयरिया नाणत्तं पन्नवयंति-आभिनिबुज्झइ त्ति आभिणिबोहियनाणं । सुणेइ त्ति सुअं मइपुव्वं जेण सुअंन मइ सुअपुस्विआ।
अविसेसिआ मइ-मइनाणं च मइअन्नाणं च विसेसिआ सम्मदिहिस्स मइ-मइनाणं । मिच्छदिहिस्स मइ-मइ अन्नाणं । अविसेसिअंसुअंसुअनाणं च सुअ अन्नाणं च, विसेसिअंसुअं-सम्मदिहिस्स सुअं-सुअनाणं मिच्छदिहिस्स सुअं-सुअ अन्नाणं ।
अथ किं तत परोक्षं ? मूरिराह-परोक्षं द्विविधं प्रज्ञप्त, तद्यथा-आमिनियोधिकज्ञानपरोक्षं च श्रुतज्ञानपरोक्षं च, चशन्दौ स्वगताऽनेकभेदसूचकौ परस्परसहभावसूचकौ च । परस्परसहभावं एव अनयोः दर्शयति-'यत्र' पुरुषे आभिनिबोधिकज्ञानं तत्र एव ॥ ७॥ श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानमपि, तथा यत्र श्रुतज्ञानं तत्र एव आभिनिबोधिज्ञानं, आह-यत्र आभिनिबोधिकज्ञानं तत्र श्रुतज्ञान| मित्युक्ते यत्र श्रुतज्ञानं तत्र आभिनिबोधिज्ञानं इति गम्यत एव ततः किं अनेन उक्तेन इति ? उच्यते, नियमतो न गम्यते । ततो
BAHAKAR