________________
अवचरि
नन्दिसूत्रम् ॥२०१॥
MARACK
तदेवं नयाभिप्रायेण परस्परं सूत्राणां संबंधासंबन्धावधिकृत्य मेदो दर्शितः, संप्रति अन्यथा नयविभाग अधिकृत्य भेदं दर्शयति । इत्येतानि द्वाविंशतिसूत्राणि त्रैराशिकसूत्रपरिपाट्यां-त्रैराशिकसूत्रनयमतेन सूत्रपरिपाट्यां विवक्षितायां त्रिकनयिकानि, त्रिकेति प्राकृतत्वात खार्थे का प्रत्ययः, ततोऽयमर्थः-त्रितयिकानि-त्रिनयोपेतानि, किमुक्तं भवति । त्रैराशिकमतं अवलम्ब्य द्रव्यास्तिकादिनयत्रिकेण चिंत्यंते इति । तथा इत्येतानि सूत्राणि द्वाविंशतिसूत्राणि स्वसमयसूत्रपरिपाट्या-खसमयवक्तव्यता अधिकृत्य सूत्रपरिपाटयां विवक्षितायां चतुर्नयकानि-संग्रहव्यवहारऋजुसूत्रशब्दरूपनयचतुष्टयोपेतानि, संग्रहादिनयचतुष्टयेन चिंत्यंते इत्यर्थः, एवमेव-उक्तनैवप्रकारेण 'पुव्वावरेणं' ति पूर्वाणि च अपराणि च पूर्वापरं समाहारप्रधानो द्वंद्वः, पूर्वापरसमुदाय इत्यर्थः । ततः एतदुक्तं भवतिनयविभागतो विभिन्नानि पूर्वाणि अपराणि च सूत्राणि समुदितानि सर्वसंख्यया अष्टाशीतिः सूत्राणि भवति, चतसृणां द्वाविंशतीनां अष्टाशीतिमानत्वात् , इत्याख्यातं तीर्थकरगणधरैः, तानि एतानि सूत्राणि । अथ किं तत् पूर्वगतं ?, इह तीर्थकरः तीर्थप्रवर्तनकाले गणधरकान् सकलश्रुतार्थावगाहनसमर्थान् अधिकृत्य पूर्व पूर्वगतं सूत्रार्थ भाषते । ततस्तानि पूर्वाणि उच्यते, गणधराः पुनः सूत्ररचनां विदधत आचारादिक्रमेण विदधति स्थापयति वा, अन्ये तु व्याचक्षते-पूर्व पूर्वगतस्त्रार्थ अर्हद्भापते, गणधरा अपि पूर्व पूर्वगतसूत्रं विरचयंति पश्चादाचारादिकं, अत्र चोदक आह-ननु इदं पूर्वापरविरुद्धं यसादादौ नियुक्तौ उक्तं-'सब्बेसि आयारो पढमो' इत्यादि, ततः स्थापना अधिकृत्य उक्तं, अक्षररचना अधिकृत्य पुनः पूर्व पूर्वाणि कृतानि ततो न कश्चित् पूर्वापरविरोधः, सूरिराह
पूर्वगतं श्रुतं चतुर्दशविधं प्रज्ञप्तं, तद्यथा-'उत्पादपूर्व' इत्यादि तत्र उत्पादप्रतिपादकं पूर्व उत्पादपूर्व, तथाहि तत्र सर्वपर्यायाणां सर्वद्रव्याणां च उत्पादं अधिकृत्य प्ररूपणा क्रियते । तस्य पदपरिमाणं एका पदकोटी । द्वितीयं अग्रायणीयं, अग्र-परिमाणं तस्य |
॥२०॥