________________
नन्दिसूत्रम्
अवचूरि
समलंकृतम्
॥ ७५॥
तं समासओ चउविहं पन्नतं, तं जहा-दवओ, खित्तओ, कालवो, भावओ। तत्थ दबओ णं उज्जुमई अणते अणंतपएसिए खंधे जाणइ पासइ, तं चेव विउलमई अभहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ । खित्तओ णं उज्जुमईजहन्नेणं अंगुलस्स असंखेजयभागं उकोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए उवरिमहेडिल्ले खुड्डगपयरे उर्दु जाव जोइसस्स उवरिमतले, तिरियं जाव अन्तो मणुस्सखित्ते अड्डाइजेसु दीवसमुद्देसु पन्नरस्ससु कम्मभूमिसु तीसाए अकम्मभूमिसु छपन्नए अन्तरदीवगेसु सन्निपंचिदियाणं पजत्तयाण मणोगए भावे जाणइ पासइ।
तं चेव विउलमई अड्डाईजेहिं अंगुलेहिं अभहियतरं विउलतरं विसुद्धतरं वितिमिरतरागं खेत्तं जाणइ पासइ काल ओणं उज्जुमई जहन्नेणं पलिओवमस्स असंखिजइभागं उक्कोसेणवि पलिओवमस्स अतीयमणागयं बा कालं जाणइ पासइ तं चेव विउलमई अन्भहियतरागं विसुद्धतरागं जाणइ पासह । भावओ णं उज्जुमई | अणंते वावे जाणइ पासइ । सवभावाणं अणंतभागं जाणइ पासइ तं चेव विउलमई अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ, मणवजवनाणं पुण जणमणविचिंतियत्थपागडणं माणुसखित्तनिबद्धं गुणपञ्चइणं चरित्तवओ सेत्तं मणवज्जवनाणं ।
तन्मनःपर्यायज्ञानं द्विविधमपि 'समासतः संक्षेपेण चतुर्विध प्रज्ञप्तं तद्यथा द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च, तत्र द्रव्यतः,
1-मनोमात्रसाक्षात्कारिज्ञानं मनःपर्यवज्ञान मिति व्युत्पत्त्या लक्षणमायाति तथाऽपि भावमनःपर्यायमात्रसाक्षात्कारि मनःपर्यायज्ञानमिति लक्षणं ज्ञेयं तेनाकाशस्थमनोवाणामादाय न काचित् क्षतिः ।
।
।। ७५॥