________________
अवचूरिसमलंकृतम्
अवधिर्भवप्रत्ययतः गुणप्रत्ययतश्च 'वाणतो' व्याख्याता, 'पाठांतरं वणिओ दुविहो' चि वर्णितो द्विप्रकारः, तस्य मन्दिसूत्रम् ||च भवगुणप्रत्ययतो द्विविधस्य अपि बहवो विकल्पा-भेदाः, तद्यथा-द्रव्ये द्रव्यविषयाः कस्यापि कियत् द्रव्यं विषय इति
द्रव्यभेदाढ़ेदः, तथा क्षेत्रे-क्षेत्र विषया अंगुलअसंख्येयभागादिक्षेत्रमेदात [भेदः] । काले कालविषया आवलिकाऽसंख्येयभागादि कालमेदात [मेदः] च शब्दात् भावविषयाश्च कस्यापि कियंतःपर्याया विषय इति मावमेदाढ़ेदः । तत्र जघन्यपदे प्रतिद्रव्यं चत्वारो वर्णगंधरसस्पर्शलक्षणाः पर्यायाः। 'दो पजवे दुगुणिए सव्वजहन्नेण पेच्छए तेउ। बनाईया चउरो' इति वचनप्रामाण्यात् । मध्यमतः अनेकसंख्य मेदमिन्ना । उत्कर्षतः प्रतिद्रव्यं असंख्येयान् न तु कदाचनापि अनंतान् ॥१॥ नैरयिकदेव तीर्थकरा ' अवधेः' अवधिज्ञानस्याचाद्या एव भवंति । बाह्या न कदाचनापि भवंति इति भावः, सर्वतोऽवमासक-अवधिउपलब्धक्षेत्रमध्यवर्तिनः सदैव भवतीत्यर्थः। तथा पश्यन्ति ' सर्वतः' सर्वासु दिक्षु विदिक्षु च, खलु शब्दो. ऽवधारणार्थः, सर्वासु एव दिगविदिक्षु इति, शेषाः तिर्यग्नरा देशेन एकदेशेन पश्यति ॥ २॥ तदेतदवधिज्ञानम् ॥
अथ किं तन्मनःपर्यायज्ञानं,
से किं तं मणपजवनाणं? मणपज्जवनाणं भंते किं मणुस्साणं उप्पजइ अमणुस्साणं उप्पजह ? नर्थक्यमेवेति वाच्यम् , तथापि सर्वकालं तेषां नियतोऽवधिरित्यस्यार्थस्यालाभात् ततः सर्वकालं नियतावधिकत्वप्रख्यापनाय 'अवधेरवाया भवन्ति' इत्येतत्पदस्यावश्यकत्वात् न च तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यत इति वाच्यम्, छद्मस्थकालावच्छेदेनैव विवक्षितत्वादिति शेयमिति भावः ।
ASEARCHCHONOCA