________________
नन्दिसूत्रम्
॥१६४॥
शेषाणां ततस्तत् कृतं सूत्रं मूलभूतः इति अंगप्रविष्ट उच्यते । यत्पुनः शेषैः श्रुतस्यविरैः तदेकदेशं उपजीव्य विरचितं तदनंगप्रविष्टं । अथवा यत्सर्वदा एव नियतं आचारादिकं श्रुतं तदंगप्रविष्टं, तथा हि-आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थ क्रमं चाधिकृत्य एवमेव व्यवस्थितं ततस्तदंगप्रविष्टं उच्यते । अंगप्रविष्टं अंगभूतं मूलभूतमित्यर्थः, शेषं तु यत् श्रुतं तत् चानियतं अतस्तदनंगप्रविष्टं उच्यते । तत्राल्पवक्तव्यत्वात् प्रथमं अंगबाह्यं अधिकृत्य प्रश्नपत्रमाह
से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पन्नत्तं तं जहा आवस्सयं च आवस्सयवइरित्तं च । से किं तं आवस्सयं ? आवस्सयं छविहं पन्नत्तं तं जहा - सामाइअं चउवीसत्थओ, वंदणयं, पडिक्कमणं, काउस्सग्गो, पञ्चक्खाणं । सेत्तं आवस्सयं । से किं तं आवरस्यवइरित्तं ? आवरस्यवइरित्तं दुबिह पन्नत्तं तं जहा फालियं च उक्कालियं च । से किं तं उक्कालियं ? उक्कालियं अणेगविहं पन्नत्तं तं जहा - दसवेआलियं, कपिओकप्पियं, चुल्लकप्पसूर्य, महाकपेसुर्य, उववाहयं, रायपसेणियं, जीवार्मिंगमो, पन्नवर्ग, महापन्नवणे, पमायमायं, नंदी, अणुओगदौराई, दविदत्थओ तंदुलवेलियं, चंदाविज्ज्ञेयं, सूरपन्नत्ती, पोरिसि मंडल मंडलपवेसो, विज्जाचरणविणिच्छेओ, गणिविज्जा, ज्झाणविनैत्ती, मरणविभत्ती, आयविसोही, वियरार्गेसुर्य, संलेहणासुर्य, विहीरकप्पो, चरणविही, आउरपञ्चकखाणं, महापचखाणं एवमाइ सेत्तं उकालियं से किं तं कालियं । कालियं अणेगविहं पन्नत्तं तं जहा- उत्तरशेयणाई, दसाओ, कंप्पो, वहारो, निसीहं, महानिसीहं, इसी भासिआई जंबूदीवपन्नत्ती चंदपन्नत्ती, दीव सागरंपन्नत्ती,
अवचूरिसमलंकृता
| ॥१६४॥