________________
नन्दिसूत्रम्
॥३०॥
तथा च मुद्गशैलच्छिद्रकुटचालिनीसमानशिष्यभेदप्रदर्शनार्थ उक्त भाष्य कृता । "सेलेय च्छिद्द चालिणी, मिहो कहा सोउमुट्ठियागं तु । छिद्दाह तत्थविठ्ठो सुमरिंसु रामिसनेयाणिं ॥१" "एगेण बीसइ वीएण नीइ कण्योण चालणी आह धनोत्थ आह सेलो पवि- अ
समलंकृतम् सइ नीसरह वा तुझं ॥२॥" तत एषोऽपि चालनीसमानो न योग्यः चालनीप्रतिपक्षभूतं च वंशदलनिर्मापितं तापसभाजनं, ततो हि ! बिंदुमात्रं अपि जलं न सवति । उक्तं च-"तावसखउरकठिणयं चालणिपडिवक्ख न सबइ दवं पि" [परिपूणगम्मिय गुणा गलंति ४. दोसाय चिठंति ॥ ३ ॥ ] ततस्तत्समानो योग्यः इति ॥ ५ ॥ ____ संप्रति परिपूर्णकदृष्टांतो भाव्यते । परिपूणको नाम घृतक्षीरगालकं सुगृहामिधचटिकाकुलायो वा, तेन हि आभीयों धृतं गालयति । ततो यथा सपरिपूणकः कचबरं धारयति घृतं उज्झति, तथा शिष्योऽपि यो व्याख्यावाचनादौ दोषान् अभिगृह्णाति गुणांस्तु मुंचति स परिपूणकसमानः, स च अयोग्यः । आह च आवश्यकचूर्णिकृत्-"वक्खाणाईसु दोसा हिययंमि ठवइ झयइ गुणजालं।
सो सीसो उ अजोगो भणिओ परिपूर्णगसमाणो ॥१॥" आह च-सर्वज्ञमतेऽपि दोषा संभवंति इति अश्रद्धेयं । एतत्सत्यमुक्तं A अत्र भाष्यकृता-सवण्णुपामण्णा दोसा हु न संति जिणमए के वि । जं अणुवउत्तकहणं अपत्तमासज्जम व हवेज्ज ॥१॥ ६॥
संप्रति हसदृष्टान्तभावना-यथा हंसः क्षीरसुदकमिश्रितं अपि उदकं अपहाय क्षीरं आपिबति तथा शिष्योऽपि यो गुरोः अनुपयोगसम्भवान् दोषान् अवधूय गुणानेव केवलान् आदत्ते स हंससमाना, स च एकान्तेन योग्यः । ननु हंसः क्षीरं उदकमिश्रितं || ॥३०॥ । अपि कथं विभक्तीकरोति ?, येन क्षीरं एव केवलं आपियति न तु उदकं इत्युच्यते । तत् जिह्वाया आम्लत्वेन क्षीरस्य कर्चिकीय
RCM