________________
नन्दिसूत्रम्
|
अपचूरि
समलंकृतम्
सा समासओ तिविहा पन्नत्तातं जहा जाणिया, अजाणिया, दुब्विअड्ढा, जाणिआ जहा खीरमिव, जहा हंसा जे घुट्टन्ति इह गुरुगुणसमिद्धा दोसे अ विवजंति तं जाणसु जाणिया परिसा । अजाणिया जहाजा होइ पगइमहुरा मियछावयसीहकुक्कुडयभुआ। रयणमिव असंठविआ, अजाणिआ सा भवे परिसा ॥१॥ दुब्विअड्ढा जहा-नय कत्थइ निम्माओ नय पुच्छइ परिभवस्स दोसेणं। बत्थिव्व वायपुण्णो फुटइ गामिल्लय विअड्ढो ॥२॥
सा समासओ तिविहा इत्यादि, सा पर्षसमासतः संक्षेपेण त्रिधा त्रिप्रकारा प्रज्ञप्ता, तीर्थकरगणधरैः इति गम्यते, पर्पत इति कथं लभ्यते इति चेदुच्यते, इह प्रागुतं-प्रारम्भणीयः प्रवचनानुयोग इति, अनुयोगश्च शिष्यमधिकृत्य प्रवर्तते । निरालम्बनस्य तस्याभावात्ततः सामर्थ्यात्सा इति उक्ते पर्षदिति लभ्यते । तद्यथा इति उदाहरणोपदर्शनार्थः, 'जाणिय 'ति 'ज्ञा अवबोधने' जानातीति ज्ञा, ज्ञिका नाम परिज्ञातवती, किमुक्तं भवति ? कुपथप्रवृत्तपाखंडमतेनादिग्धांतःकरणा गुणदोषविशेषपरिज्ञानकुशलाः सतां अपि दोषाणां अपरिग्राहिका केवलगुणयत्नवती इति । उक्तंच-गुणदोसविसेसण्णू अणभिग्गहिया कुस्सुइमएमु । एसा जाणगपरिसा गुणतत्तिल्ला अगुणवजा ॥१॥ अत्र गुणतत्तिल्लेति गुणेषु यत्नवती गुणग्रहणपरायणेत्यर्थः, अगुणवज्जेत्ति अगुणान्-दोषान् वञ्जयति, सतोऽपि न गृह्णाति इति अगुणवा। तथा अज्ञिका-ज्ञिकाविलक्षणा, सम्यक् परिज्ञानरहिता, किमुक्तं भवति ? । या ताम्रचूडकंठीरवकुरंगपोतवत् प्रकृत्या मुग्धस्वभावा असंस्थापितजात्यरत्नमिवांतर्वि शिष्टगुणसमृद्धा सुखप्रज्ञापनीया पर्षत् सा अज्ञिका । उक्तंच-"पगई मुद्ध अयाणिय मिगच्छावगसीहकुडगभूया । रयणमिव असंठविया सुहसणप्पा गुणसमिद्धा ॥१॥" इह "मिगसावगसीहकुकुडगभूय
१४०॥