________________
नन्दिसूत्रम् ॥१५७॥
RSACREASEARSA
प्राकृतलक्षणवशात् पंचम्यर्थे तृतीया, ततोऽयमर्थः-ततः संपूर्णदशपूर्वधरत्वात् पश्चानुपूर्व्या परं मिनेषु दशसु पूर्वेषु भजना-विकल्पना 5 अवनिकदाचित् सम्यक् श्रुतं कदाचित् मिथ्याश्रुतमित्यर्थः, इयमत्र भावना सम्यग्दृष्टेः प्रशमादिगुणगणोपेतस्य सम्यक् श्रुतं, यथावस्थि
समलंकृतम् तार्थतया तस्य सम्यक् परिणमनाद , मिथ्यादृष्टेस्तु मिथ्या श्रुतं, विपरीतार्थतया तस्य परिणमनात् । तदेतत् सम्यक् श्रुतं ।,
से किं तं मिच्छासुयं? मिच्छासुयं जं इमं अन्नाणिएहिं मिच्छादिहिएहिं सच्छंदबुद्धिमहविगप्पिअंतं जहा भारहं, रामायणं, भीमासुरुक्खं, कोडिल्लयं, सगडभद्दिआओ, खोडमुहं, कप्पासियं, नागसुहुमं, कगगसत्तरी, वइसेसिअं, बुद्धवयणं, तेरासियं, काविलियं, लोगाययं, सद्वितंतं, माढरं, पुराण, वागरणं भागवं, पायंजली, पुस्सदेवयं, लेहं, गणियं, सउणरुअं, नाडयाई, अहवा वावत्तरि कलाओ, चत्तारिअ वेआ संगोवंगा एआई मिच्छादिहिस्स मिच्छत्तपरिग्गहिआई मिच्छासुयं, एयाई चेव सम्मदिहिस्स सम्मत्तपरिगहिआई सम्मसुयं अहवा मिच्छदिहिस्सवि एयाई चेव सम्मसुयं, कम्हा ? सम्मत्तहेउत्तणओ जम्हा ते मिच्छदिद्विआ तेहिं चेव समरहिं चोईआ समाणा केइ सपक्खदिडिओ चयंति सेत्तं मिच्छासुयं । अथ किं तत् मिथ्याश्रुतं; ? आचार्य आह-मिथ्याश्रुतं यदिदं अज्ञानिकः, तत्र यथाऽस्पधना लोके अधना उच्यते । एवं सम्यक् ||
॥१५७॥ दृष्टयोऽपि अल्पज्ञानभावात् अज्ञानिकाः उच्यते । तत आह-मिथ्यादृष्टिभिः, किं 'स्वच्छंदबुद्धिमतिविकल्पितं तत्र अवग्रहे हेतु-13 द बुद्धिः, अपायधारणे मतिः, स्वच्छंदन-वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतानुसारमंतरेण इत्यर्थः । बुद्धिप्रतिभ्यां विकल्पितं स्वच्छंद