________________
नन्दिसूत्रम् ॥ ६५ ॥
अथ किं तत् अप्रतिपातिअवधिज्ञानं १,
से किं तं अपडिवाह ओहिनाणं अपडिवाह ओहिनाणं जे णं अलोगस्स एगमवि आगासपएसं जाणइ पासह तेण परं अपडिवाह ओहिनाणं से तं अपडिवाह ओहिनाणं ।
सूरिराह- अप्रतिपातिअवधिज्ञानं येन अवधिज्ञानेन अलोकस्य संबंधिनं एकं अपि आकाशप्रदेश, आस्तां बहून् आकाशप्रदेशान् इत्यपिशब्दार्थः पश्येत् एतच्च सामर्थ्य मात्रं उपवर्ण्यते, न तु अलोके किंचित् अपि अवधिज्ञानस्य द्रष्टव्यं अस्ति, एतच्च प्रागेव उक्तं । ततः आरभ्य अप्रतिपाति आ केवलप्राप्तेः अवधिज्ञानं, अयमत्र भावार्थ:- एतावति क्षयोपशमे संप्राप्ते सत्यात्मा विनिहतप्रधान प्रतिपक्षयोध संघातनरपतिः इव न भूयः कर्म्मशत्रुणा परिभूयते । किंतु समासादितैतावत् आलोक जयोऽप्रतिनिवृत्तः शेषं अपि कर्म्मशत्रुसंघातं विनिर्जित्य प्राप्नोति केवलराज्यश्रियमिति । तदेतदप्रतिपाति अवधिज्ञानं । तदेवं पट् अपि अवधिज्ञानस्य भेदाः,
संप्रति द्रव्याद्यपेक्षया अवधिज्ञानस्य भेदान् चिंतयति-
तं समासओ चउच्च पन्नत्तं तं जहा-दव्वओ । खित्तओ । कालओ । भावओ । तत्थ दवओ णं ओहिनाणी जणं अनंताई रूविदव्वाई-जाणइ पासह उक्कोसे णं सव्वाई रूविदव्वाइं जाणइ पासइ वित्तओ णं ओहिनाणी जहन्ने णं अंगुलस्स असंखिज्जहभागं जाणइ पासइ उक्कोसे णं असंखिजाई अलोगे लोगtपमाणमित्ताई खंडाई जाणइ पासह । कालओ णं ओहिनाणी जहन्ने णं आवलिआए असंखिज्जद्द भागं
अवचूरिसमलंकृतम्
॥ ६५ ॥