________________
२
*
मन्दिसूत्रम् ॥ ६३ ॥
४
'सुहुमो अ' इत्यादि, सूक्ष्मः सूक्ष्मो भवति कालः, चशब्दो वाक्यभेदक्रमोपदर्शनार्थों यथा सूक्ष्मस्तावत्कालो भवति यस्मादुत्पलपत्रशतमेदे प्रतिपत्रं असंख्येयाः समयाः प्रतिपद्यते ततः सूक्ष्मकालः, तस्मादपि कालात् सूक्ष्मतरं क्षेत्रं भवति ।
| अवन्त्रियस्मादंगुलमात्रे क्षेत्रे-प्रमाणांगुलैकमात्रे श्रेणिरूपे नमःखंडे प्रतिप्रदेशं समयगणनया असंख्येया अवसर्पिण्यः तीर्थ- 18समलंकृतम् कृद्भिराख्याताः, इदमुक्तं भवति-प्रमाणांगुलैकमात्रे एकैकप्रदेशश्रेणिरूपे नमःखंडे यावतोऽसंख्येयासु अवसपिणीषु समयास्तावत् प्रमाणाः प्रदेशाः वर्तते । ततः सर्वत्रापि कालादसंरूपेयगुणं क्षेत्रं, क्षेत्रादपि च अनंतगुणं द्रव्य, द्रव्यादपि च अवधिविषयाः पर्यायाः संख्येयगुणा असंख्येयगुणा वा ॥८॥ तदेतत् बर्द्धमान अवधिज्ञान ।
अथ किं तत् हीयमानकं अवधिज्ञानं ?,
से किं तं हीयमाणयं ओहिनाणं ? हीयमाणयं ओहिनाणं अप्पसत्थेहिं अज्झवसाणहाणेहिं 12 | वहमाणस्स बट्टमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओहि परिहायइ से त्तं हीयमाणयं ओहिनाणं ।
सरिराह-हीयमान अवधिज्ञानं कथंचिदवाप्तं सत् अप्रशस्तेषु अध्यवसायस्थानेषु वर्तमानस्य अविरतसम्यग्दृष्टवर्तमानचारित्रस्य-देशविरतादेः 'संक्लिश्यमानस्य ' उत्तरोत्तरं संक्लेशमासादयतः, इदं च विशेषणं अविरतसम्यग्दृष्टेः अवसेयं । तथा संक्लिश्यमानचारित्रस्य देशविस्तादेः सर्वतः समंतात् अवधिः 'परिहीयते' पूर्वावस्थातो हानि गच्छति, तदेतत हीयमान अवधिनानं ।
KAARAKAR