________________
नन्दिसूत्रम्
॥२०॥
9NESARककर
तव्याः । तद्यथा-एकोनत्रिंशत् सर्वार्थ सिद्धौ एकत्रिंशत् ततश्चतुर्विंशत् सर्वार्थ सिद्धौ अष्टत्रिंशत् ततो द्विचत्वारिंशत् सर्वार्थ षट्चत्वारिंशत् ल अवचूरिसिद्धौ । तत एकपंचाशत् सर्वार्थे पंचत्रिंशत् सिद्धौ सप्तत्रिंशत् सर्वार्थ सिद्धौ एकचत्वारिंशत् त्रिचत्वारिंशत् सर्वार्थे सप्तचाशत् सिद्धौसमलंकृतम् ततः पंचपंचाशत् सार्थे चतुःपंचाशत् सिद्धौ चत्वारिंशत् सार्थे द्विचत्वारिंशत् सिद्धौ सर्वार्थे षट्सप्ततिः सिद्धौ नवनवतिः षट्उत्तरं शतं सर्वार्थे त्रिंशत् सिद्धौ एकत्रिंशत् सर्वार्थ सिद्धौ षोडशाधिकं शतं शतं सर्वार्थे सिद्धौ एकनवतिः सर्वार्थेऽष्टानवतिः त्रिपंचाशत् सिद्धौ पंचसप्ततिः सर्वार्थ सिद्धी एकोनत्रिंशं शतं पंचपंचाशन सर्वार्थ, स्थापना चेयं
|२९|३४|४शा३७/४३५/४०६०६।१।१००। ९८ा ७५५५ ।
३१ ३८ ४६ | ३५ ४१ । ५७५४४२९९ ३० ३१६/ ९५ ५३/१२९| . एषा द्वितीया गण्डिका, अस्यां च गण्डिकायामन्त्यमकस्थानं पंचपंचाशत् ततः तृतीयस्यां गंडिकायां इदं एवं आदिम अंकस्थान, ततः पंचपंचाशत् एकोनत्रिंशत् वारान् स्थाप्यते तत्र प्रथमे अंके नास्ति प्रक्षेपो द्वितीयादिषु च अंकेषु क्रमेण द्विकपंचनवकत्रयोदशादयः पूवोक्तराशयः क्रमेण प्रक्षेपणीयाः प्रक्षिप्यते । इह च आदिमं अंकस्थानं सिद्धौ ततस्तेषु प्रक्षेपणीयेषु राशिषु प्रक्षिप्तेषु सत्सु यद्यत्क्रमेण भवति तावंतः २ प्रथमादंकात् आरभ्य सिद्धौ सर्वार्थे इत्येवंक्रमेण वेदितव्याः, एवं अन्यासु अपि गंडिकासु उक्तप्रकारेण | भावनीयं, ॥१॥ उक्तं च-"विसमुत्तरा य पढमा एवमसंखविसमुत्रा नेया । सव्वत्थवि अंतिल्लं अन्नाए आइमं ठाणं ॥ १ ॥ २०९॥
अउणत्तीसं वारा ठावेउं नत्थि पढम उक्खेवो । सेसे अडवीसाए सव्वत्थ दुगाइउक्खेवो ॥ २॥ सिवगइ पढमादीए वीआए तह य होइ सबढे । इय एगंतरियाई सिवगइसव्वट्ठठाणाई ।। ३ ।। एवमसंखेजाओ चित्तरगंडिया मुणेयव्वा । जाव जियसरातुया अजिय