________________
नन्दिसूत्रम् । ॥ ५३॥
LARSHIRCCIRCIETIESARNE
एच-अग्रत एव संख्येयानि एकादीनि-शीर्षप्रहेलिकापर्यतानि, [वा असंख्येयानि योजनानि, [वा] एतावतसु योजनेषु अवगाहें द्रव्यमित्यर्थः। जानाति पश्यति, ज्ञान विशेषग्रहणात्मकं दर्शनं सामान्यग्रहणात्मकं, तदेवं पुरतः अंतगतस्य शेषावधिज्ञानेभ्यो ||अवचरिभेदः, एवं शेषाणां अपि परस्परं भावनीयः, नवरं सर्वतः-सर्वासु दिग विदिक्षु समंतात-सर्वैः एव आत्मप्रदेशः सर्वैः वा समलंकृतम् विशुद्ध [स्पर्द्ध ] को तदेवमुक्तं आनुगामिक अवधिज्ञानं ।
संप्रति अनानुगामिक शिष्यः पृच्छन्नाह ।
से किं तं अणाणुगामि ओहिनाणं अणाणुगामि ओहिनाणं से जहानामए केइ पुरिसे एगं महंतं जोइहाणं काउं तस्सेव जोइटाणस्स परिपेरंतेहिं २ परिघोलेमाणे २ तमेव जोइहाणं [जाणह] पासइ अन्नत्थगए न जाणइन पासेइ एवमेव अणाणुगामिअं ओहिनाणं जत्थेव-समुपज्जेइ तत्थेव संखिजाणि वा असंखिज्जाणि वा संबद्धाणि वा असंवद्धाणि वा जोअणाई जाणइ पासह अन्नस्थगए न जाणइन पास से तं अणाणुगामि ओहिनाणं । ।। सू० ॥११॥
अथ किं तत् अनानुगामिक अवधिज्ञानं १, सूरिराह-अनानुगामिकं अवधिज्ञानं स-विवक्षितो यथानामका कश्चित् पुरुषा पूर्णः सुखदुःखाना इति पुरुषः पुरि शयनात वा पुरुषः, एकं महत् ज्योतिःस्थान-अग्निस्थानं कुर्यात् । कस्मिन्चित् स्थाने अनेकज्वालाशतसंकुलं अग्नि प्रदीपं वा स्थलवर्तिज्वालारूपं उत्पादयेदित्यर्थः । ततस्तत कृत्वा तस्य एव ज्योति स्थानस्य
॥ ५३॥ 'परिपर्यतेषु २' परितः सर्वासु दिक्षु पर्यतेषु 'परिघूर्णन परिघूर्णन्' [परिभ्रमन् ] परिभ्रमन्नित्यर्थः । तदेव 'ज्योति: