________________
नन्दिसूत्रम् ।
॥ १९ ॥
ages वायगवंसो जसवंसो अज्जनागहत्थीणं । वागरणकरण भंगियकम्मपयडीपहाणाणं ॥ ३४ ॥
व इत्यादि, पूर्वगतं सूत्रं अन्यच्च विनेयान् वाचयंति इति वाचकाः तेषां वंशः - क्रमभाविपुरुषपर्व प्रवाहः 'स' ' वर्द्धतां ' वृद्धि उपयातु, 'मा' कदाचिदपि तस्य वृद्धिं उपगच्छतो विच्छेदो भूयात् इति । 'यशोवंशो' मूर्ती यशसो वंश इव - पर्वप्रवाह इव यशोवंशः, आर्यनागहस्तिनां आर्यनंदिलक्षपणशिष्याणां कथंभूतानामिति आह - 'व्याकरणकरण भङ्गी कर्म्मप्रकृतिप्रधानानां तत्र व्याकरणं संस्कृतशब्दव्याकरणं प्राकृतशब्दव्याकरणं च प्रश्न व्याकरणं, करणं- पिंडविशुद्धयादि, उक्तं च " पिंडविसोही समिई भावणपडि माई इंदि निरोहो । पडिलेहणगुतीओ अभिग्गहा चैत्र करणं तु ॥ १ ॥ " भङ्गी - भङ्गबहुलं श्रुतं, कर्म्मप्रकृतिः प्रतीता, एतेषु प्ररूपणां अधिकृत्य प्रधानानाम् ॥ ३४ ॥
जचजणधाउसमप्पहाणं मुद्दियकुवलयनिहाणं । वड्ढउ वायगवंसो रेवनक्खत्तनामाणं ॥ ३५ ॥
जच्चजण इत्यादि, आर्यनागहस्तिनामपि शिष्याणां रेवतिनक्षत्रनाम्नां वाचकानां वाचकवंशो वर्द्धतां कथंभूतानामित्याह'जात्यांजनधातुसमप्रभाणां जात्यश्वासौ अञ्जनधातुथ तेन समा सदृशा प्रभा देहकांतिः येषां ते तथा, 'मुद्रिकाकुवलयनिभानां परिपाकागतर सद्राक्षया नीलोत्पलेन च समप्रभाणां, अपरे पुनः आहुः - कुवलयं इति मणिविशेषस्तत्रापि अविरोधः ॥ ३५ ॥
3
अयलपुराणिक्खते कालियसुयआणुओगिए धीरे । बंभद्दीविअ सीहे वायगपयमुत्तमं पत्ते ॥ ३६ ॥ अयलेत्यादि, रेवतिनक्षत्रनामकवाचकानां शिष्यान् 'ब्रह्मद्वीपिकशाखोपलक्षितान् सिंहनामकान् आचार्यान् 'अचलपुरात्
,
अवचूरिसमलंकृतम्
॥ १९ ॥