________________
ЕКЗ- 4
नन्दिनम्।
| अवधीसमलकृतम्।
4
जयतु श्रीजिनवरेन्द्रप्रवचनम् । श्रेष्ठिदेवचन्द्र लालमाई-जैनपुस्तकोद्धार-ग्रन्थाले श्रीदूष्यगणिशिष्य-श्रीदेववाचकगणिविरचितम्
नन्दिसूत्रम् ।
%
+
अवचूरीसमलङ्कृतम् ।
+++
+
अथ नन्दिरिति कः शब्दार्थः ? उच्यते, 'दुनदु समृद्धौ' इत्यस्य धातोः 'उदितो नुम्' इति नुमि विहिते नन्दनं-नन्दिः, प्रमोदो हर्ष इत्यर्थः । नन्दुिहेतुत्वात् ज्ञानपञ्चकामिधायकमध्ययनमपि नन्दिः, नन्दन्ति प्राणिनः-अनेन-अस्मिन्
१ भत्र 'उदितः स्वरानोऽन्तः' (हैम०४॥४॥९८) इति सूत्र रश्यते ।
+
+