________________
नन्दिषूत्रम् ॥ ८१ ॥
म. स. ७
अथ किं तत्सयोगिभवस्यकेवलज्ञानं ९ सयोगिभवस्य केवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा- प्रथमसमयसयोगिभवस्थ केवलज्ञानं | चाप्रथमसमयसयोगिभवस्थ केवलज्ञानं च । तत्र इह प्रथमसमयः केवलज्ञानोत्पत्तिसमयः, अप्रथमसमयः केवलोत्पत्तिसमयादूर्द्ध द्वितीयादिकः सर्वोऽपि समयो यावत् सयोगित्वचरमसमयः, अथवा इति प्रकारांतरे, एष एव अर्थः समयविकल्पनेनान्यथा प्रतिपाद्यते इत्यर्थः । चरमसमय इत्यादि तत्र चरमसमयः सयोग्यवस्थांतिमसमयः, न चरमसमयः अचरमसमयः सयोग्यवस्थाचरमसमयादर्वाक्तनः सर्वोऽप्याकेवलप्राप्तेः । से तं इत्यादिनिगमनं सुगमं । अथ किं तद्योगिभवस्थ केवलज्ञानं १ अयोगिभवस्य केवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा- प्रथमसमयायोगिभवस्थ केवलज्ञानं च अप्रथमसमयायोगिभवस्थ केवलज्ञानं च अत्र प्रथमसमयः अयोगित्वोत्पत्तिसमयो वेदितव्यः शैलेश्यवस्थाप्रतिपत्तिप्रथम समय इत्यर्थः । प्रथमसमयादन्यः सर्वोऽप्यप्रथमसमयो यात्रत् शैलेश्यवस्थाचरमसमय:, [ अथ वेति प्रकारान्तरे 'चरमसमयेत्यादि, इह चरमसमयः शैलेश्यवस्थान्तिमसमयः, चरमसमयादन्यः सर्वोऽप्यचरमसमयो यावच्छैलेश्यवस्थाप्रथमसमयः 'से चं अयोगिभवत्थकेवलनाणं' ] तदेतद्योगिभवस्थकेवलज्ञानम् ॥
से किं तं सिद्धकेवलनाणं । सिद्धकेवलनाणं दुविहं पन्नत्तं तं जहा अणंतरसिद्ध केवलनाणं च परंपर सिद्ध केवलनाणं च । से किं तं अणंतरसिद्ध केवलनाणं । अणंतरसिद्ध केवलनाणं पन्नरस्सविहं पन्नत्तं तं जहातित्थसिद्धां, अतित्थसिद्धां, तित्थयरसिद्धा, अतित्थयरसिद्ध, सयंबुद्ध सिद्धों, पत्तेयबुद्धसिद्ध, बुद्धबोहियसिद्धाँ, इत्थिलिंगसिर्द्धा, पुरिसलिंग सिद्धां, नपुंसग लिंगसिद्धी, सलिंगसिद्धाँ, अन्नलिंगसिद्धों, गिहिलिंगसिद्धी, एगसिद्धी अणेगसिद्धों से त्तं अनंतर सिद्ध केवलनाणं ।
अवचूरि| समलंकृतम्
॥ ८१ ॥